________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
मागधी व्याकरणम्. मूल भाषांतर. अतसी अने सातवाहन शब्दना तनो ल श्राय. सं. अतसी तेनुं अलसी बाय. सं. सातवाहन तेनुं सालहणो थाय अने सालवाहणो पण थाय. सं. सातवाहनी भाषा तेनुं सालाहणी भासा एवं रूप धाय. ॥२११॥
॥ ढुंढिका॥ अतसी च सातवाहनश्च अतसीसातवाहनुः तस्मिन् ७१ लः ११ अतसी अनेन तस्य लः अंत्यव्यं सबुक् अलसी । सातवाहन अनेन तस्य लः कगचजेति वलुक् खरस्योत्ते इति निषेधप्राप्तादपि बाहुलकात् संधिर्न नवति तस्मात् समानानां दीर्घः नोणः श्रतः सेझैः सालाहणो । यत्र लुक् न तत्र सालवाहणो पूर्ववत् । सातवाहनो देवता अस्या इति सा सालादणी पदे सातवाहनी देवताश्रण प्रत्ययः श्रपणे अलोपः लोकात् प्रत्ययडीनवा इति डी प्रत्ययः बुक् अलोपः कगचजेति वलोपः अनेन तस्य लः समानानांतेन दीर्घः नोणः अंत्यव्यंग सबुक् सालवाहणी नाषा शषोः सः अंत्यव्यं सलुक् नासा ॥ ११ ॥ टीका भाषांतर. अतसी अने सातवाहन शब्दना तनो ल थाय. सं. अतसी तेने चालता सूत्रधी तनो ल थाय. अंत्यव्यंग ए सूत्रथी अलसी रूप थाय. सं. सातवाहन तेने चालता सूत्रश्री त नो ल श्राय. पनी कगचज सूत्र पामे. अहिं स्वरस्योवृत्ते ए सूत्रथी निषेधश्री प्राप्त थयेला बाहुलकथी संधि न थाय. तेथी समानानां दीर्घ थाय. पी नोणः अतः सेडों: ए सूत्रोथी सालाहणो रूप थाय. ज्यारे वनो लुक् न थाय, त्यारे पूर्ववत् सालवाहणो रूप थाय. सातवाहन जेना देवता ने ते सालाहणी कहेवाय. सं. सातवाहनी तेने देवतार्थमां अण् प्रत्यय आवे पनी अवर्ण लोकात् प्रत्ययडीनवा लुकू कगचज चालता सूत्रे तनो ल थाय. पठी समानानां तेन दीर्घः नोणः अंत्यव्यं० ए सूत्रोथी सालवाहणी रूप थाय. सं. भाषा तेने शषोःसः अंत्यव्यंज ए सूत्रोथी भासा रूप थाय. ॥११॥
पलिते वा ॥१॥ पलिते तस्य लो वा नवति ॥ पविलं पक्षियं ॥ मूल भाषांतर. पलित शब्दना त नो विकटपे ल थाय. सं. पलित तेनुं पलिले थाय तथा पलिअं थाय. ॥२१॥
For Private and Personal Use Only