________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
२१३
टीका भाषांतर. रुदित शब्दना तनो दि साथे बेवको ण थाय. रुदित तेने चालता सूत्रथी दिसहित तनो ण थाय. क्लीबे सम् मोनु० ए सूत्रोथी रुपणं रूप थाय. सं. ऋतु तेने ऋणर्वषभतृ० कगचज अक्कीबे सौ दीर्घः अंत्यव्यंजन ● ए सूत्रोथी रिक रूप याय. बीजे पदे उद्दत्वादौ कगचज अक्लीबे दीर्घः अंत्यव्यं ० ए सूत्रोथी उऊ रूप थाय. सं. रजत तेने कगचज अवर्णो क्लीबे सूम मोनु० ए सूत्रोथी रययं थाय. सं. एतद् तेने अंत्यव्यं० कगचज० क्लीबे सम् मोनु० ए सूत्रोथी एअं रूप थाय. सं. गतः तेने अतः सेर्डोः कगचज ए सूत्रोथी गओ रूप याय. एवी रीते सं. आगतः तेनुं आगओ रूप याय. सं. सांप्रतं तेनुं ह्रस्वः संयोगे सर्वत्र रलुक कगचज० अवर्णो० अंत्यव्यं० मोनु० ए सूत्रोथी संपयं रूप थाय. सं. यतः ततः तेने आदेर्योजः अतः सेर्डोः कगचज ए सूत्रोथी जओ तओ एवां रूप थाय. सं. कृत हत तेने ऋतोऽत् कगचज अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी कयं हयं एवां रूप याय. सं. हताशः तेने कगचज अतः सेर्डोः डित्यं ए सूत्रोथी यासो रूप याय. सं. श्रुत तेने सर्वत्र ० शषोः सः कगचज० अतः सेडः डित्यं ए सूत्रोथी सुओ रूप याय. सं. आकृति तेने इत्कृपादौ कगचज अक्लीबे दीर्घः अंत्यव्यंज० ए सूत्रोथी आकई रूप याय. सं. निर्वृततेने सर्वत्र रक उहत्वादौ अनादी० कगचज अतः सेडः ए सूत्रोथ निव्वुतो थाय. सं. तातः तेने कगचज अवर्णो अतः सेडः ए सूत्रोथी ताओ रूप थाय. एवी रीते सं. कतरः तेनुं कयरो रूप थाय. सं. द्वितीय तेने सर्वत्र रलुकू द्विन्योरुत् पानीयादिष्वित् कगचज श्रतः सेर्डोः ए सूत्रोथी दुइओ रूप याय. ॥२०॥ सप्ततौ रः ॥ २२० ॥
सतत तस्य रो जवति ॥ सत्तरी ॥ २२० ॥
मूल भाषांतर. सप्तति शब्दना तनो र थाय. सं. सप्तति तेनुं सत्तरी एवं रूप याय. ॥ ढुंढिका ॥
सप्तति ७१ र ११ सप्तति कगटडे तिपुलुक् श्रनादौ द्वित्वं श्रनेन ति रि ११ अक्की बेदीर्घः अंत्यव्यं० सलुक् सत्तरी ॥ २२० ॥
टीका भाषांतर. सप्तति शब्दना तनो र थाय. सं. सप्तति तेने कगदड अवं चालता सूत्रे तिनो रि थाय. अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोश्री सतरी रूप थाय ॥ २१० ॥
तसी सातवादने लः ॥ १११ ॥
अनयोस्तस्य लो जवति ॥ अलसी । सालदयो सालवाइयो । सालादणी जसा ॥ २११ ॥
For Private and Personal Use Only