________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
मागधी व्याकरणम्.
इत्वे वेतसे ॥२०७॥ वेतसे तस्य मो नवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । वेबसो॥ः स्वप्नादौ इति श्कारो न नवति इत्व इति व्यावृत्तिबलात् ॥ २० ॥ मूल भाषांतर. इकार थये बतें वेतस शब्दना तनो ड थाय. सं. वेतसः तेनुं वेडिसो थाय. मूलमा 'इकार थया पी एम कडं ने तेथी बीजे पक्ष वेअसो एवं रूप थाय. अहिं इत्व एव॒ पद मूलमां मुक्युं ने तेथी तेना बले इ: स्वप्नादौ ए सूत्रथी इ न थाय. ॥ २०७॥
॥ ढुंढिका ॥ श्व ७१ वेतस ७१ वेतस ः स्वप्नादौ त ति अनेन तस्य डः ११ श्रतः सेोः वेडिसो । वेतस ११ कगचजेति तबुक् वेधसो २०७ टीका भाषांतर. इकार श्रया पठी वेतस शब्दना तनो ड थाय. सं. वेतस तेने इ: स्वप्नादौ चालता सूत्रे तनो ड थाय. पी अतः सेोः ए सूत्रथी वेडिसो एवं रूप थाय. सं. वेतस तेने कगचज अतः से?ः ए सूत्रोथी वेअसो एवं रूप थाय. ॥२७॥
गर्नितातिमुक्तके णः॥२०॥ अनयोस्तस्य णो नवति ॥ गन्नियो । अणितयं ॥ क्वचिन्न जवत्यपि । अश्मुत्तयं ॥ कथम् एरावणो । ऐरावणशब्दस्य । एरा वश्रो इति तु ऐरावतस्य ॥ मूल भाषांतर. गर्भित अने अतिमुक्तकशब्दना तनो ण थाय. सं. गर्भित तेनुं गम्भिणो श्राय. सं. अतिमुक्तकं तेनुं अणिऊतयं श्राय. कोइ ठेकाणे न पण श्राय त्यारे अइमुत्तयं एवं थाय. जेम सं. ऐरावण शब्दनु एरावणो थाय अने सं. ऐरावत शब्दनुं एरावओ पाय. ॥ २० ॥
॥ ढुंढिका ॥ गर्नितश्च अतिमुक्तकं च गर्जितातिमुक्तकं तस्मिन् ७१ ण ११ गनित- सर्वत्र रखुक् अनादौ हित्वं द्वितीय जब अनेन तस्य णः श्रतः सेोंः गन्नियो । अतिमुक्तक अनेन तस्य णः यमुना चामुंडातिमुक्तके इति मलोपः तस्य स्थाने अनुनासिकश्च कगट
For Private and Personal Use Only