________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
प्रथमःपादः। डेति कबुक् अवर्णो० अ य ११ क्लीवे स्म् मोनु अणितयं । श्रतिमुक्तक कगचजेति त्बुक् कगटडेति क्बुक् अनादौहित्वं श्रवर्णो थ य ११ क्लीबे स्म् मोनु अश्मुत्तयं ॥ २० ॥ टीका भाषांतर. गर्भित अने अतिमुक्तक शब्दना तनो ण थाय. सं. गर्भित तेने सर्वत्र अनादौ द्वित्वं द्वितीय चालता सूत्रे तनो ण थाय. अतः सेोंः ए सूत्रश्री गम्भिणो रूप थाय. सं. अतिमुक्तक तेने चालता सूत्रथी तनो ण थाय. यमुना चामुंडाती मुक्तके ए सूत्रे मनो लोप थाय. अने तेने स्थाने अनुनासिक थाय पनी कगटड अवर्णो क्लीबे सम् ए सूत्रोथी अणिऊतयं रूप थाय. सं. अतिमुक्तक तेने कगचज कगटड अनादौ द्वित्वं अवर्णो क्लीबे सम् मोनु ए सूत्रोथी अइमुत्तयं
रूप थाय. ॥ २०७॥
रुदिते दिना णणः ॥२०॥ रुदिते दिना सह तस्य द्विरुक्तो णो नवति ॥ रूएणं ॥ अत्र केचिद् रुत्वादिषु द इत्यारब्धवंतः स तु शौरसेनी मागधी विषय एव दृश्यते इति नोच्यते । प्राकृते हि ऋतुः। रिउ । उऊ ॥ ररुतं । रययं ॥ एतद् । एवं ॥ गतः । गश्रो ॥ थागतः । थागयो ॥ सांप्रतं । संपयं ॥ यतः। जो ॥ ततः। तथो ॥ कृतं । कयं ॥ हतं । हयं ॥ हताशः । हयासो ॥ श्रुतः। सुश्रो ॥ श्राकृतिः । श्राकिई ॥ निर्वृतः । निव्वुश्रो ॥ तातः। ताथो ॥ कतरः। कयरो ॥ द्वितीयः । उश्यो इत्यादयः प्रयोगा नवंति । न पुनः उदू रयदमित्यादि ॥ क्वचिद् नावेऽपि व्यत्ययश्च श्त्येव सिद्धम् ॥ दिही इत्येतदर्थं तु धृतेर्दिहिः इति वदयामः ॥ २० ॥
मूल भाषांतर. रुदित शब्दने दि साथे बेवडो ण ाय. सं. रुदित तेनुं रुण्णं थाय. अहिं केटलाएक ऋतु विगेरे शब्दोना दनो श्रारंन करेचे पण ते द शौरसेनी तथा मागधी नाषाना विषयमा जणायचे तेथी आ स्थाने कहेता नथी. प्राकृत लाषामां तो सं. ऋतु तेना रिउ उऊ एवां रूप थाय. सं. रजतं तेनुं रययं थाय. सं. एतद् तेनुं एअं थाय. सं. गतः तेनुं गओ रूप थाय. सं. आगतः तेनुं आगओ रूप थाय. सं. सांप्रतं तेनुं संपयं रूप श्राय. सं. यतः तेनुं जओ रूप थाय. सं. ततः तेनुं तओ रूप थाय. सं. कृतं तेनुं कयं रूप थाय: सं. हतं तेनुं हयं रूप थाय. सं. हताशः तेनुं
For Private and Personal Use Only