________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
मागधी व्याकरणम्. वर्जित एम कडं जे. तेथी सं. खगः तेनुं खग्गो रूप पाय. आदिभूत न होय एम कर्दा बे. तेथी सं.रमते डिम्भः तेनुं मूलमा रमडिम्मो थाय प्रायकरीने एम कडं ने तेथी कोइ - काणे विकटपे थाय. जेम सं. वडिसं तेनुं वलिसं वडिसं एवां रूप थाय. सं. दाडिमं तेनां दालिमं दाडिमं एवां रूप थाय. सं. गुड तेनां गुलो गुडो एवां रूप प्राय. सं. नाडी तेनां णाली णाडी रूप थाय. सं. नलं तेनां णलं णडं रूप थाय. सं. आपीड तेनां आमेलो आवेडो रूप थाय. कोई ठेकाणे थाय पण नहीं. जेम-सं. निबिडं तेनुं निबिडं थाय. सं. गौड तेनुं गउडो थाय. सं. पीडितं तेनुं पीडिअं थाय. सं. नीडं तेनुं नीडं थाय. सं. उडु तेनुं उडू श्राय. सं. तडित् तेनुं तडी थाय. ॥ २०॥
॥ढुंढिका ॥ ड ६१ ल ११ वडवामुख अनेन ड लः कगचजेति तदपय इति वबुक् श्रवों अ य खघथधहः ११ क्लीबे सम् मोनु वलयामुहं । गरुड ११ अनेन डस्य लः श्रतः सेडोंः गरुलो । तडाग अनेन डस्य लः कगचजेति ग्बुक् श्रवर्णो थ य ११ क्लीबे सम् मोनु० तलायं । क्रीडति सर्वत्रेति रलुक् अनेन मस्य लः त्यादीनां ति कील । मुंम कुंड ११ उत्संयोगे उत्वं क्लीबे सम् मोनुन मोडं कोंडं । खड्ग कगटडेति डबुक् श्रनादौ द्वित्वं श्रतः सेझैः खग्गो । रमतेत्यादीनां ति : रमश् । डिम्नः ११ अतः से?ः डिम्लो । वडिश प्रायोग्रहणात् कचिछा नवति डस्य सः शषोः सः ११ क्लीबे स्म् मोनु वलिसं वडिसं । दाडिम डस्य लः पदे न नवति ११ क्लीबे सम् मोनु दालिमं दाडिमं । गुड वा डस्य लः ११ अतः सेझैः गुलो गुडो । नामी वाडस्य लः वादौ नणः ११ अंत्यव्यंजन सबुक् णामी णाली । नड वा ड ल वादौ नणः ११ क्लीबे सम् मोनु णडं णलं । श्रापीड नीपापीडेमोवा पस्य मः एत्पीयुषा पीडबित्नी मा मे वा डोलः ११ अतः से?ः श्रामेलो पदे श्रापीड पोवः एत्पीयूषापीमा एत्वं ११ श्रतः सेझैः आवेगो । निविड ११ क्लीबे सम् मोनु निबिडं । गौड श्रवपौर गौ गज ११ श्रतः सेझैः गजडो । पीडित ११ कगचजेति मबुक् क्लीबे स्म मोनु पीडिशं नीड ११ क्वीबे सम् मोनु० नीडं। उकु
For Private and Personal Use Only