SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. २०२ तिष्टति तेनुं चिट्ठह थाय आदिभूत न होय एम कह्युं वे तेथी सं. हृदये तिष्टति तेनुं हिअऐ ठाइ एवं रूप याय. ॥ १९ ॥ ॥ ढुंढिका ॥ व ६१ ढ ११ मठ शठ कमठ कुठार ११ अनेन तस्य ढः श्रतः सेडः शषोः सः मढो सढो कमढो । कुढारो । पठति अनेन वस्य ढः त्यादीनां ति इ पढ । वैकुंठ- ११ ऐत एत् वै वे अतः सेडों: वेकुंगे । स्था तिव स्थष्टायक चिट्ठ० स्था चिठ श्रादेशः व्यंजना दर्दतेऽत् लोकात् त्यादीनां ति इ चिट्ठर । हृदय इत्पादौ हि कगचजे ति दययोर्लुक् ७१ डेम्मिडे डिस्थाने डे नित्यंत हिए । स्था-तिव् स्थष्टाः । इति स्था स्थाने वा त्यादीनां ति इव ॥ १०९ ॥ टीका भाषांतर. स्वरथीपर जोडाक्षर वर्जित ने आदिनूत न होय तेवा ठ वो ढ थाय. सं. मठ शठ कमठ कुठार तेने चालता सूत्रथी ठ नो ढ थाय. अतः सेर्डो: शषोः सः ए सूत्रोश्री मढो सढो कमढो कुढारो ए रूप सिद्ध थाय. सं. पठति तेने चालता सूत्रथीठ नो ढ याय. पछी त्यादीनां ए सूत्रथी पढइ रूप थाय. सं. वैकुंठ तेने ऐत एत अतः सेर्डोः ए सूत्रोथी वेकुंठो थाय. सं. स्था धातु तेने ति प्र० आवे स्थष्टाथक्क चिट्ठ० ए सूत्रथी स्था ने स्थाने चिट्ठ आदेश थाय. व्यंजना ददंतेऽत् लोकात् त्यादीनां ए सूत्रोथी चिट्ठह रूप याय. सं. हृदय तेने इत्कृपादौ कगचज डेम्मिडे० नित्यंत ए सूत्रोथी हिअए थाय. सं. स्था धातु तेने तिवप्र० आवे स्थष्टाः त्यादीनां ए सूत्रोथी ठाइ रूप थाय. ॥ १०९ ॥ कोठे लः ॥ २०० ॥ कोठे वस्य द्विरुक्तो लो जवति ॥ अंकोल तेल-पुष्पं ॥ मूल भाषांतर. अंकोठ शब्दना ठ नो विवालो ( बेवडो ) ल याय. सं. अंकोट तेलतुप्यं तेनुं कोल तेल तुप्पं एवं थाय. ॥ ढुंढिका ॥ कोठ ११ ११ कोठ तैल तुप्पं श्रनेन तस्य लः तेल्ल कोठ तैसे न तुप्पं प्रतिं देश्योऽयं अंकोठतेलतुप्पं - नेन वस्य लः तैल इत्यत्र ऐत एत् ते ते तैलादौ वा द्वित्वं तेल ११ क्लीबे सम् मोनु० अंकोल तेल तुप्पं ॥ २०० ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy