________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः
चपेटा - पाटौ वा ॥ १९८ ॥
चपेटाशब्दे एयन्ते च पटि धातौ टस्य लो वा जवति ॥ चवि
ला । चविडा | फालेइ फाइ ॥
मूल भाषांतर. चपेटा शब्द अने एयंत एवा पटि धातुना द नो विकल्पे ल आय. सं. चपेटा तेनां चविला चविडा एवां रूप थाय. सं. पाटयति तेनां फालेइ फाडे एवां रूप याय. ॥ १०८ ॥
॥ ढुंढिका ॥
चपेटा च पाटश्च चपेटापाटिः ७१ वा ११ चपेटा एता वेददा चपेटा इति पे पि पोवः प व छानेन टस्य लः ११ अंत्यव्यं० सलुक् चविला । पदे चपेटा एत इद्वा वे० पिपि पोवः पवः टोमः ११ अंत्यव्यं सलुक् चविका । श्रटू पटू गतौ पट् पटतं प्र युंक्ते प्रयोक्तृ सिग् इ वृद्धिः प पा लोकात् पाटि इति वर्त्तत रदावावे इति टे अनेन टस्य लः पाटि पाटिपरुष फः त्यादीनां फाले पदे इति पूर्ववत् टोमः फाडेइ
॥
२०१
इति पस्य
१०८ ॥
For Private and Personal Use Only
टीका भाषांतर. चपेटा अने पाटि धातुना ट नो ल विकल्पे थाय. सं. चपेटा तेने एतइदा वेदना चपेटा पोवः चालता सूत्रथी ट नो ल थाय. अंत्यव्यंजन० ए सूत्री चविला रूप याय. पदे चपेटा तेने एत इद्वा पोवः टोड: अंत्य० ए सूत्रश्री चविडा रूप थाय. पट् धातु गतिमां प्रवर्त्ते जे गति करे तेने प्रेरे ते अर्थमां प्रयोक्तृणिग् लोकात् ए सूत्रोथी पाटि रूप थाय. तेने वर्त्तमा० णेरदावावे चालता सूत्रे ट नो ल a. पी पाटिपरुष त्यादीनां ए सूत्रोथी फालेह रूप याय, पछे पूर्ववत् साधी टोड: ए सूत्रोथी फाडेइ रूप याय. ॥ १०८ ॥ FT: || 200 ||
स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य ढो जवति ॥ मढो । सढो । कमढो । कुढारो । पढ ॥ स्वरादित्येव । वेकुंठगे । श्रसंयुक्तस्येत्येव । चि ॥ नादेरित्येव । हिश्रए गइ ॥ १९ ॥
मूल भाषांतर. स्वरथकीपर जोडाक्षरे वर्जित ने श्रादिभूत न होय तेवा ठ नो ढ थाय. सं. मठः तेनुं मढो थाय. सं. शठः तेनुं सढो थाय. सं कमठः तेनुं कमढो सं. कुठारः तेनुं कुढारो थाय. सं. पठति तेनुं पढइ थाय. स्वरथीपर होय तोज थाय. जेम सं. वैकुंठ तेनुं वेकुंठो थाय. जोडाक्षर वर्जित एम कह्युं बे तेथी सं.
थाय.
२६