________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
मागधी व्याकरणम्. त्यादीनां ए सूत्रोथी घडइ रूप थाय. सं. घंटा तेने अंत्यव्यं० सूत्रधी घंटा रूप थाय. सं. खट्टा तेने सर्वत्रवलुक् अनादौ अंत्यव्यं० ए सूत्रोथी खट्ठा रूप थाय. सं. टक्कतेने अतःसे?: सूत्रथी को रूप थाय. सं. अटति तेने त्यादीनां ए सूत्री अटइ रूप थाय. ॥ १एए॥
सटा-शकट-कैटन्ने ढः ॥२६॥ - एषु टस्य ढो नवति ॥ सढा । सयढो। केढवो ॥ १६ ॥
मूल भाषांतर. सटा शकट कैटभ ए शब्दोना ट नो ढ श्राय. सं. सटा तेनुं सढा रूप धाय. सं. शकट तेनुं सयढो रूप श्राय. सं. कैटभ तेनुं केढवो रूप थाय. ॥ १६॥ सटा च शकटं च कैटनश्च सटाशकट कैटनं तस्मिन् ७१ ट ११ सटा ११ अनेन ट ढः अंत्यव्यं सूलुक् सढा शकट ११ शषोः सः कगचजेतिस्बुक् श्रवों अनेन ट ढ अतः सेझैः गुणाद्याः क्लीबे वा इति पुंस्त्वं सयढो। कैटज- ११ औत्एत् । कैके अनेन ट ढ कैटने नोवः अतः से?ः केढवो ॥१६॥ टीका भाषांतर. सटा शकट कैटभ ए शब्दोना ट नो ढ थाय. सं. सटा तेने चालता सूत्रथी ट नो ढ थाय. अंत्यव्यं० ए सूत्रथी सढा रूप श्राय. सं शकट तेने शषोः सःकगचज अवर्णों था चालता सूत्रे ट नो ढ थाय. सं. अतः से?ः गुणाद्याः क्लीबे वा ए सूत्रोथी सयढो रूप थाय. सं. कैटभ तेने ऐत एत् चालता सूत्रे ट नो ढ थाय. कैटभे भोवः अतः सेोंः ए सूत्रोथी केढवो रूप धाय. ॥१६॥
स्फटिके लः॥१७॥ स्फटिके टस्य लो जवति ॥ फविहो ॥ मूल भाषांतर. स्फटिक शब्दना ट नो ल थाय. सं. स्फटिक तेनुं फलिहो रूप श्रायः ॥ १७ ॥
॥ढुंढिका ॥ स्फटिक ११ ल ११ स्फटिक- कगटडेति सलुक् अनेन ट ल निषकेति कस्य हः श्रतः सेझैः फलिहो ॥ १९ ॥ टीका भाषांतर. स्फटिक शब्दना ट नो ल श्राय. सं. स्फटिक तेने कगटड चालता सूत्रथी ट नो ल थाय. निषक० ए सूत्रे क नो ह थाय अतः से?ः ए सूत्रोथी फलिहो रूप थाय. ॥ १७ ॥
For Private and Personal Use Only