________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
मागधी व्याकरणम्.
दः
छानेन गस्य वः ११ अतः सेडः दूहवो । सुजग उत्सुजगमुसलेवा इति सुसू खघथधनां जस्य हः अनेन गस्य वः ११ अतःसेर्डोः सुहवो । डुर्जगसुगज- अंत्यव्यं० लुक् खधथ० जस्यदः कगचजेतिग्लुक् ११ यतः सेर्डोः पु सु ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका भाषांतर. दुर्भग ने सुभग शब्दने ऊ थाय. अने ग नो व आय. सं. दुर्भग तेने अंत्यव्यं • लुकिदुरोवा खघथ० अतः सेडः ए सूत्रोथी दूहवो रूप थाय. सं. सुभग तेने उत्सुभगमुशलेवा स्वघथ० चालता सूत्रे ग नो व थाय. अतःसेर्डोः ए सूत्रश्री सुहवो रूप थाय. सं. दुर्भग- सुभग तेने अंत्यव्यंज० खघथ० कगचज अतः सेडः ए सूत्रोथी दुहओ सुहओ रूप थाय ॥ १७२ ॥ खचित-पिशाचयोश्च स लौ वा ॥ १०३ ॥
नयोश्वस्य यथासंख्यं स ल इत्यादेशौ वा जवतः ॥ खसि खइ । पिसल्लो पिसाई ॥ १०३ ॥
मूल भाषांतर. खचित ने पिशाच शब्दना च ने स ल्ल एवा आदेश विकल्पे थाय. सं. खचित तेनुं खसिओ खइओ एवा रूप थाय. सं. पिशाच तेनां पिसल्लो पिसाओ एवा रूप याय. ॥ १०३ ॥
॥ ढुंढिका ॥
खचितश्च पिशाचश्च खचितपिशाचौ तयोः ७२ च ६१ स ल १२ खचित- अनेन चस्य सः कगचजेतित्लुक् श्रतः सेर्डोः खसि । प कगचजेति जतयोर्लुक् ११ अतः सेर्डोः खर्ज । पिशाच - इस्वःसंयोगे शषोःसः श स अनेन वस्य लः अतः सेर्डोः पिसल्लो | पके पिशाच- ह्रस्वः संयोगे शषोः सः श स कगचजे तिवलुक् ११ यतः सेर्डो: पिसा ॥ १०३ ॥
टीका भाषांतर. खचित अने पिशाच शब्दना अनुक्रमे स नेल एवा - देश थाय. सं. खचित तेने चालता च नो स थाय कगचज अतः सेड : ए सूत्रोश्री खसिओ रूप थाय. पक्षे कगचज अतः सेडः ए सूत्रोथी खइओ रूप थाय. सं. पिशाच तेने ह्रस्वः संयोगे शषोः सः चालता सूत्रे व नो ल्ल याय. अतः सेडः ए सूत्रोश्री पिसओ रूप याय. पदे पिशाच तेने ह्रस्वः संयोगे शषोःसः कगचज अतः सेडः ए सूत्रोथी पिसाओ रूप याय. ॥ १०३ ॥
For Private and Personal Use Only