________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१०७
॥ढुंढिका॥ अवर्ण ११ यश्रुतिः ११ तीर्थकरः हवः संयोगे सर्वत्र रखुक् श्रनादौहित्वं द्वितीयपूर्व थ त कगचजेति क्लुक्यनेन य ११ अतः सेडोंः तित्थयरो। शकट शषोः सः कगचजेति कदुक अनेन य सटाशकट टस्य ढः ११ क्लीबे सम् सयढं। मृगांक इतोऽत् म म ह्रस्वःसंयोगे कगचजेतिग्लुक्थनेन य ११ श्रतः सेडोंः मयको । कचग्रह- कगचजेतिकबुक् अनेन य सर्वत्रेति रलुक् अनादौ द्वित्वं ११ अतः सेोंः कयग्गहो। कायमणि- ११ कगचजेति चलुक् अनेन य अक्कीबे दीर्घः अंत्यव्यंजण्सलुक कायमणी- रजत- कग चजेतिजबुक् च अनेन य ११ क्लोबे म्स् मोनु० रययं प्रजापति- सर्वत्र रलुक् कगचजेति जत् लुक् अनेन य पोवः ११ अक्लीबे दीर्घः अंत्यव्यं० सबुक् पयावई । रसातल कगचजेतित्वुक अनेन य ११ क्ली बे सम् मोनु० रसायलं । एवं पायालं । मदन कगचजेतिदबुक् श्रनेन य ११ श्रतः से?ः मयणो । गदा ११ कगचजेतिदबुक् अनेन य अंत्यव्यं सबुक् गया नयन ११ कगचजेति यलुक् अनेन य क्लीबे स्म् नयणं । एवं दयालु लायएणं । शकुन- प्रगुण शषोः सः सर्वत्र रखुक् कगचजेति कगयोर्बुक् नोणः ११ श्रतः सेोः सजणो पनणो। प्रचुर- सर्वत्र रसुक् कगचजेतिचबुक ११ क्लीबेम्स् मोनु० पउरं । राजीव- ११ कगचजेतिजलुक् क्लीवे स्म् मोनु राश्वं । निहित- कगचजेति लुक् ११ अतः सेः निहिउँ एवं निनद निनोवायु- कगचजेति यलुक ११ अकीबे सौ दीर्घः अंत्यव्यंज सलुक् वाऊ। एवं कई । लोकस्य कगचजेतिक्लुक् ङसस्य लोगस्स एवं देअरो। पिबति- बलुक् त्या दिनां ति।श्रवर्णो पियश् ॥ १० ॥ टीका भाषांतर. कगचज ए सूत्रवडे लुक् श्रया पनी अनी अवर्ण पजी पर खघुप्रयत्नतर एवा य नी श्रुति याय. एटले अने स्थाने य थाय. सं. तीर्थकरः तेने इस्वः संयोगे सर्वत्र अनादौ द्वित्वं द्वितीय० कगचज० चालता सूत्रे य श्राय.
For Private and Personal Use Only