________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
प्रथमः पादः। वा । देवः ११ श्रतः सेझैः देवो । दानव ११ नोणः श्रतः सेझैः दाणवो। शंकरः शषोः सः श्रतः सेझैः संकरो। संगमः ११ श्रतः सेझैः संगमो । नक्तंचर- कगटडेति कबुक् अनादौ हित्वं नकंचरो । धनंजय नोणः कगचजेति यबुक् धणंज । हिषंतप-कगटडेति दबुक् शषोःसः पोवः ११ श्रतः से?ः विसंतवो पुरंदर ११ श्रतः सेझैः पुरंदरो । संवृत्त उदृत्वादौ वृ तु प्रत्यादौ मः तस्य डः ११ अतः सेोः संयुमो । एवं संवरो । अर्क- वर्ग अर्व ११ सर्वत्रेति रलुक् अनादौ हित्वं अतः सेझैः श्रको वग्गो अबो। वर्य सर्वत्रेति रखुक् द्यय्यां जःथनादौ हित्वं ११ क्लीबे स्म् मोनु० वजं धूर्त ह्रखः संयोगे सर्वत्रेति रबुक् ११ श्रतः से? धुत्तो। एवं उद्दामो । विप्र- ११ सर्वत्रेति रखुकू अनादौ हित्वं श्रतः सेडोंः विप्पो । कार्यः ह्रस्वः संयोगे द्यय्यां जः सर्वत्र रखुक् अनादौ छित्वं ११ क्लीबे सम् कऊं । एवं सत्वं नक्तंचर ११ कगचजेति त्बुक् अनादौ हित्वं अतः सेझैः नकंचरो । एवं कालो गंधो चौर
औत उत् ११ श्रतः सेझैः चोरो जारो।तरु ११ अक्कीबे दीर्घः अंत्यव्यंग सबुक् तरू । एवं देवो । पाप पोवः ११ क्लीबे सम् मोनु० पावं. सं. व्रण- सर्वत्रेति रलुक् ११ अतः सेोः वलो । सुखकर सुखं करोति ११ खघथ ख ह अतः सेोः सुहकरो द्वितीये वबुक् सुहथरो। आगमितः ११ था समंतात् गमितः श्रागमितः कगचजेति तबुक् ११ श्रतः सेझैः आगमि । द्वितीये गलोपो जातः श्रवर्णोश्रय था यमि । जलचरो द्वितीये चूलुक् जलयरो । बहुतरो द्वितीये तलुक् बहुअरो। सखेद खघथ ख । द। ११ श्रतः से?ः सुददो । द्वितीये दबुक् सुद इत्यादि। सपुनः पबुक् नोणः अंत्यव्यंग सलुक् सजण । सच चबुक् ११श्रतः सेझैः सोश चिह्नकगचजेति चबुक् चिह्वेन्धोवा ह्रस्यन्धः११क्कीबे सम् मोनु० इन्धं। पिशाची शषोःसः चस्यजः ११ अंत्यव्यं० पिसाजी । एकत्व कस्य ग सर्वत्रेति वबुक् अनादौ हित्वं क्लीबे सम् मोनु एगत्तं । एक
For Private and Personal Use Only