________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
मागधी व्याकरणम् . अनेन ग्लुक् श्रवर्णोश्रय ११ श्रतः से?ः मयङ्को । शची शषोः सः अनेन यबुक् ११ अंत्यव्यं. सबुक् सई । कचग्रह- अनेन चबुक् सर्वसयः सर्वत्र रखुक् अनादौ हित्वं ग्ग ११ अतःसेझैः कयग्गहो। रजत अनेन जबुक् त्बुक् श्रवर्णाश्रयः ११ क्लीवे स्म् मोनु र. ययं । प्रजापति अनेन जलुक् सर्वत्र रलुक् अवर्णोश्रय पोवः ११ श्रक्लीवे दीर्घः अंत्यव्यंग स्लुक् पयावई। गज अनेन जलुक् ११ श्रतः से?ः गर्छ । विनात अनेन तबुक् श्रवर्णोश्रयःनोणः ११ विश्राणं । रसातलं अनेन तबुक् अवर्णाश्रयः ११क्लीबे स्म् रसायलं । यति ११ श्रादेर्योजः अनेन तबुक् अक्कीबे दीर्घः जई। गदा अनेन दलुक् श्रवर्णो श्रयः अंत्यव्यं सबुक् गया । मदन अनेन वलुक् अवर्णो. श्रयः नोणः श्रतः सेर्मोः मयणो। रिपु ११ अनेन प्रबुक अक्लीबे दीर्घः रिऊ। सुपुरुष अनेन प्लुक् पुरुषे रोरुरि शषोः सः श्रतः सेझैः सुपुरिसो । दयालु ११ अनेन यबुक् अवर्णो श्रयः अलीबे दीर्घः दयालू । नयन- अनेन यलुक् अवर्णो श्रय नोणः क्लीबे स्म् मोनु० नयणं । वियुत ११ अनेन यलुक तलुक् च अतः से?ः विउ । लावण्य अनेन वलुक् श्रवर्णो श्रय अधोमनयां यबुक् श्रनादौ हित्वं ११ क्लीबेसम् मोनु० लायमं । सं. विवुध ११ अनेन दबुक् खपथ धस्य ह श्रतः सेझैः विउहो । वडवानल । डोबः ड ल अनेन वबुक् श्रवर्णोश्रयः नोणः श्रतः से?ः वलयाणलो। सुकुसुम ११ क्लीबेस्म् मोनु सुकुसुमं यत्र कलोपो न जातः । प्रयागजल ११ सवत्र रबुक् क्लीबे सम् मोनु पयागजलं । अत्र गलोपो न जातः । सुगत कगटडेति तलुक् ११ श्रतः सेडोंः सुग श्रगरू ११ उतो मु. कुलादिष्वत् गु ग अक्कीबे दीर्घः अगरू । सचाप ११ पोवः क्लीबे सम् मोनु सचावं व्यंजन अधोमनयां यबुक् श्स्वप्नादौ वि नोणः ११ क्लीबे स्म् मोनु विजणं । सुतार ११ क्लीबे सम् मोनु० सु. तारं । विउर ११ श्रतः सेझैः विदुरो। सपाप ११ पोवः क्लीबे सम् मोनु० सपावं । समवाय ११ कगचजेति यलुक् अतः से?ः सम.
For Private and Personal Use Only