SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ मागधी व्याकरणम्. ११ कस्य गः छातः सेर्डोः एगो । अमुक ११ कस्यगः छतः सेर्डोः मुगो | सुक कस्यगः १९ श्रतः सेर्डोः असुगो | श्रावकः सर्वत्र रलुक् शषोःसः कस्यगः अतः सेर्डोः सावगो । आकारः ११ कस्यगः अतः सेर्डोः श्रागारो । तीर्थकर ह्रस्वः संयोगे सर्वत्रेति रलुक् अनादौ द्वित्वं द्वितीय पूर्व थ त कस्य गः तित्थगरो । श्राकर्षः कस्य गः शषतपूर्व वा षात् प्राक् इकारः शषोःसः ११ अतः सेर्डोः श्रागरिसो | लोकस्य उद्योत कराः व्यत्ययसु० कस्य ग ङसस्स लोगस्स द्यर्य्ययांजः द्यस्य जः श्रनादौ द्वित्वं कगचजेति तुलुक जस् शस् ङसित्तो द्वामि दीर्घः जस्शसोर्लुक् लोगस्स उतोयगरा - न्यदपि दृश्यते । आकुंचनं कगचजेति क्लुक् नोणः चस्य टः उटणं ॥ १५७ ॥ टीका भाषांतर. स्वरथीपर जोडाक्षर वगरना ने आदिनूत नहीं एवा क ग चज तद प य व तेमनो घणुंकरीने लुक् थाय. सं. तीर्थकर तेने ह्रस्वः संयोगे सर्वत्र रलुक अनादौ द्वित्वं द्वितीय० पूर्वथत चालतासूत्रे कलुक् अवर्णोअय अतः सेर्डोः एसूत्रोथी तित्थरो रूप थाय. सं. लोक तेने चालता सूत्रे कनो लुक् थाय. अतः सेड: ए सूत्रधी लोओ थाय. सं. शकटं तेने शषोः सः चालतासूत्रे कलुक अवर्णो सदाशकटकैटभेदः क्लीबे सम् मोनु० ए सूत्रोथी सयढं रूप याय. सं. नग तेने चा लतासूत्रे गनो लुक् थाय. अतः सेड: एसूत्रोथी नओ रूप याय. सं. नगर तेने चालता सूत्रे ग नो लुक् अवर्णो क्लीबे स्त्रम् मोनु० ए सूत्रोथी नयरं रूप थाय. सं. मृगांक तेने ऋतोऽत् ह्रस्वः संयोगे चालतासूत्रे गनो लुक् थाय. अवर्णो अतःसेर्डी ए सूत्रोथी 'मयंको रूप श्राय. सं. शची तेने शषोः सः चालता सूत्रे चनो लुक् थाय. अंत्यव्यं० ए सूत्रोश्री सई रूप याय. सं. कचग्रह तेने चालता सूत्रथी चनो लुक् थाय. अवर्णोः सर्वत्र रलुक् अनादौ द्वित्वं अतः सेडः ए सूत्रोश्री कयग्गहो रूप थाय. सं. रजत तेने चालता सूत्रथी ज तथा त नो लुक् थाय. अवर्णो क्लीबे सम् मोनु० ए सूत्रोथी रययं रूप थाय. सं. प्रजापति तेने चालतासूत्रथी ज नो लुक् याय. सर्वत्र अवर्णो पोवः अक्लीषेसौदीर्घः अंत्यव्यं० ए सूत्रोथी पयावई रूप थाय. सं. गज तेने चालता सूत्रश्री ज नो लुक् थाय. अतः सेड: ए सूत्रोथी ग ओ रूप थाय. सं. विनात तेने चालता सूत्रथी त लुकू अवर्णो नोणः ए सूत्रोथी विभाणं रूप याय. सं. रसातलं तेने चालता सूत्रोथी त नो लुक् थाय. अवर्णो क्लीबे सम् ए सूत्रोथी रसायलं रूप याय. सं. यति तेने आयोजः चालता सूत्री त नो लुक् याय. अक्लीबे दीर्घः ए सूत्रोश्री जई रूप थाय. सं. गदा तेने For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy