________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
मागधी व्याकरणम्. __टीका भाषांतर. उप शब्दना आदिस्वरनो बीजा स्वरसहित व्यंजननी साऊ अने ओ आदेश विकटपे थाय. सं. उपहसित तेने चालता सूत्रे उपनो ऊ थाय. पनी कगचज क्लीबे सम् मोनु० ए सूत्रोथी हसिअं थाय. बीजे पदे चालता सूत्रे उपनो
ओ थाय बाकी पूर्ववत् थ ओहसि रूप थाय. त्रीजे पक्ष पोवः कगचज क्लीवे सम् मोनु० ए सूत्रोथी उवहसिअं रूप थाय. सं. उपाध्यायः तेने चालता सूत्रथी प्रथम पदे ऊ थाय. बीजे परे ओ थाय. त्रीजे पदे पोवः स्वः संयोगे साध्वसह्यसह्यांझः अनादौ द्वित्वं द्वितीय० कगचज. अतः से?ः ऊज्झाओ ओज्झाओ अवज्झाओ ए रूप सिघ थाय. सं. उपवास तेने चालता सूत्रथी उपनो ऊ थाय. कगचज अतः सेोंः ए सूत्रोथी ओआसो रूप थाय. बीजे परे ऊ थाय. एटले ऊआसो थाय. त्रीजे पदे पोवः अतः सेोः ए सूत्रोथी उवआसो रूप थाय.॥१७३॥
नमो निषले ॥ १७॥ निषम शब्दे स्वरस्य परेण सखरव्यंजनेन सह उम श्रादेशो वा नवति ॥ णुसलो । णिसलो ॥ १४ ॥ मूल भाषांतर. निषण्ण शब्दना आदि स्वरने बीजा स्वरसहित व्यंजननी साथे उम एवो विकटपे आदेश थाय. सं. निषण्ण तेनां णुमण्णो णिसण्णो एवां रूपथाय.१७४
॥दुढिका॥ उम ११ निषम ११ निषम अनेन वा निष स्थाने नुमादेशः वादौन ११ अतः सेझैः णुमन्नो । निषल वादौ न ण शषोः सः षः सः श्रतः सेझैः णिसमो ॥ १४ ॥ टीका भाषांतर. निषण्ण शब्दना श्रादिस्वरने स्थाने बीजा स्वरसदित व्यंजननी साथे उम आदेश विकटपे श्राय. सं. निषण्ण तेने चालता सूत्रे निषने स्थाने नुम थाय. वादौ० अतः सेडों: ए सूत्रोथी णुमन्नो रूप थाय. सं. निषण्ण तेने वादी शषोः सः अतः सेोंः ए सूत्रोथी णिसण्णो रूप थाय.॥ १७॥
प्रावरणे अङ्ग्वाक ॥१५॥ प्रावरणशब्दे श्रादेः स्वरस्य परेण सखरव्यंजनेन सह था श्रोउ इत्येतावादेशौ वा नवतः ॥ पझणं पारणं पावरणं ॥ १७५ ॥ मूल भाषांतर. प्रावरण शब्दना आदिस्वरने बीजा स्वरसहित व्यंजनसारे विकटपे अङ्गु आउ एवा आदेश थाय. सं. प्रावरणं तेनुं पङ्गुरणं पाउरणं पावरणं एवां रूप थाय. ॥ १७५॥
For Private and Personal Use Only