________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१७५ स्थाने ओ पनी त्यादीनां ए सूत्रथी ओसरइ रूप थाय. बीजे पदे पोवः सूत्रथी अवसरइ रूप थाय. सं. अपसारितः तेने चालतासूत्रे अपनो ओ थाय. पळी कगचज क्लीबेसम् मोनु० ए सूत्रोथी ओसारिअं रूप थाय. बीजे परे पोवः बाकी पूर्ववत् सिद्ध थइ अवसारिअं रूप थाय. सं. उपवन तेने चालता सूत्रे ओ श्राय. पली नोणः क्लीबेसम् मोनु० ए सूत्रोथी ओवणं रूप श्राय. बीजे पदे कगचज ए सूत्रथी उअवणं रूप थाय. सं. उतघनः तेने चालता सूत्रथी ओ थाय. नोणः अतः सेडोंः ए सूत्रोथी ओ-घणो रूप थाय. पदे कगचज ए सूत्रे उअघणो रूप थाय. कोइ ठेकाणे न पण थाय. सं. अवगतः तेने कगचज अवर्णीय क्लीबेसूम् मोनु० ए सूत्रोथी अवगयं रूप थाय. सं. अपशब्दः तेने पोवः शषोःसः सर्वत्ररलुक अनादौद्वित्वं अतासेडोंः ए सूत्रोथी अवसद्दो रूप थाय. सं. उतरविः तेने कगचज अक्लीबे सौ० अंत्यव्यंज० ए सूत्रोथी उअरवी रूप सिद्ध थाय. ॥ १७॥
ऊच्योपे ॥१३॥ उपशब्दे श्रादेः खरस्य परेण खरव्यंजनेन सह ऊत् उच्चादेशौ वा नवतः ॥ ऊहसिधे उहसिथं उवह सिर्थ । ऊज्जा उज्जा उवऽबा । ऊश्रासो उथासो उववासो ॥ १७३ ॥ मूल भाषांतर. उप शब्दना आदिस्वरनो बीजा स्वरसहित व्यंजननी साणे अ अने ओ एवा आदेश विकटपे थाय. सं. उपहसितं तेनां ऊहसिअं ओहसि उवहसिअं एवां रूप थाय. सं. उपाध्याय तेनां उज्झाओ ओझाओ उवज्झाओ रूप थाय. सं. उपवासः तेनां ऊआसो ओआसो उववासो एवां रूप थाय. ॥१७३॥
॥ढुंढिका ॥ ऊत् ११ च ११ उप ७१ उपहसित- अनेन उपस्य ऊ कगचजेति तबुक् ११ क्लीबे सम् मोनु उहसिकं । द्वितीये अनेन उपस्य शेषं तत् उहसिकं । तृतीये पोवः कगचजेति तबुक् ११ क्लीबे सम् मोनु उवह सिकं । उपाध्याय अनेन प्रथमे उपस्य ऊ हितीये उपस्य तृतीये पोवः ह्रस्वः संयोगे इस्वः साध्वसह्यसह्यांजः ध्य ऊ अनादौ हित्वं हितीये तु पूर्व जस्य जः कगचजेति यलुक् अतः सेडोंः जका। उज्जाउँ । थवज्का उपवासअनेन अनेन उपस्य ऊ कगचजेति वलुक् श्रतः सेमों में श्रासो पदे उपस्य : शेषं तत् जयासो। तृतीये उपवासः पोवः ११ अतः सेडोंः उवधासो ॥ १७३ ।।
For Private and Personal Use Only