SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ मागधी व्याकरणम्. ... मूल भाषांतर. अव अने अप उपसर्गना तेमज विकटप अर्थना निपात अर्थवाला उत श्रव्ययना आदि स्वरनो बीजा स्वरसहित व्यंजननी साथे विकटपे ओ थाय. सं. अव उपसर्गना उदा- सं. अवतरति तेनां ओअरइ अवयरइ एवां रूप थाय. सं. अवकाश तेना ओआसो अवयासो एवां रूप थाय. सं. अप उपसर्गना उदा- सं. अपसरति तेनां ओसरइ अवसरइ रूप थाय. सं. अपसारित तेनां ओसारिअं अवसारिअं एवा रूप थाय- उतना उदा-सं. उपवनं तेनां ओवणं उअवणं रूप थाय. सं. उतघनः तेनां ओघणो उअघणो एवां रूप थाय. कोइ ठेकाणे थाय पण नहीं-जेम सं. अवगतं तेनुं अवगयं थाय. सं. अपशब्दः तेनुं अवसद्दो रूप थाय. सं. उतरविः तेनुं उअरवी एवं रूप श्रायः ॥ १७२॥ ॥ ढुंढिका ॥ वापोत अव अप उत ७१ अवतरति अनेन अवस्य कगचजे ति तबुक् त्यादीनां ति उपर। पदे अवयर । सं- अवकाशः अनेन अवस्य उकगचजेतिकबुक् शषोः सः ११ श्रतःसे?ः उथासो । पदे कगचजेति कलुक् अवर्णो अवयासो। अपसरति अनेन अपस्थाने उ त्यादीनां ति। उसर। पके पोवः अवसर। अपसारितः अनेन अपस्य उ कगचजेति तबुक् ११ क्लीबे सम् मोनु उसारियं । पदे पोवः शेषं तहत् श्रवसारिशं उपवनअनेन उपस्य 5 नोणः क्लीबे स्म् मोनु उवणं । पदे कगचजेतिप्रबुक् उथवणं । उतघनः अनेन उतस्य नोणः ११ अतः सेोः ज-घणो पदे कगचजेति उअघणो । कचिन्न नवति अवगतः कगचजेतित बुक् श्रवर्णो ११ क्लीबे सम् मोनुण अवगयं । अपशब्दः पोवः शषोःसः सर्वत्ररलुक् अनादौ हित्वं १९अतःसे?ः श्रवसदो । उतरविः कगचजेतितबुक ११ अक्लीवे सौ दीर्घः अंत्यव्यंजन सबुक् उथरवी ॥ १७ ॥ टीका भाषांतर. अव अने अप उपसर्ग तेम विकल्पार्थनिपात उत तेना थादिस्वरनो पर श्रावेला स्वरसहित व्यंजन साथे विकटपे ओ थाय. सं. अवतरति- तेने चालता सूत्रे अवनो ओ थाय. कगचज त्यादीनां ए सूत्रोथी ओअरइ रूप थाय. बीजे पदे अवयरइ रूप थाय. सं. अवकाश तेने चालता सूत्रे अव नो ओ थाय. पनी कगचज शषोःसः अतःसेझैः ए सूत्रोथी ओआसो रूप थाय. पके कगचज अवर्णो ए सूत्रोथी अवयासो रूप श्राय. सं. अपसरति तेने चालतासूत्रे अपने For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy