________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१७७
॥ढुंढिका ॥ प्रावरण ७१ पवाऊ १२प्रावरण- सर्वत्रेति रखुक् अनेन पावस्य पंगु द्वितीये पावस्य पाउ ११ क्लीबे सम् मोनु० पङ्गरणं पाउरणं । तृतीये सर्वत्रेतिरलुक् पावरणं ॥ १७५ ॥ टीका भाषांतर. प्रावरण शब्दना आदिस्वरने स्वरसहित व्यंजन सारे पङ्गु अने आउ एवा विकटपे आ देश थाय. प्रावरण तेने सर्वत्र चालता सूत्रे पावने ठेकाणे पङ्गु आदेश थाय. बीजा पदे पावनो पाउ थाय. क्लीबे सम् मोनु० पङ्गुरणं पाउरणं एवां रूप थाय. त्रीजे पदे सर्वत्र लुक् पामी पावरणं रूप आय. ॥ १७५॥
स्वरादसंयुक्तस्यानादेः॥ १७६॥ अधिकारोऽयं । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्वरात्परस्यासंयुक्तस्यानादेर्भवतीति वेदितव्यम् ॥ १७६ ॥
मूल भाषांतर. आ अधिकार सूत्र ने. अहिंथीश्रागल अनुक्रमे जे कहेवामां आवशे ते स्वरथी पर, जोडादर वगरनो अने जे आदि न होय तेने थाय-एम जाणी लेवु.॥१७६॥
॥ ढुंढिका ॥ खर ५१ असंयुक्त ६१ अनादि ६१. ॥ १७६ ॥ टीका भाषांतर. सरख .
क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १७ ॥ खरात्परेषामना दिनूतानामसंयुक्तानां कगचजतदपयवानां प्रायो बुग् नवति ॥ क । तित्थयरो । लो । सचढं ॥ ग । न । नयरं । मयको । च । सई। कय ग्गहो ॥ ज । रययं । पयावई । गर्न ॥ त । विवाणं । रसा- यलं । जई॥ द । गया। मयणो ॥ प। रिऊ । सुऊरिसो ॥ य । दयालु । नयणं । विउठ ॥ व । लायमं । विउहो । वलयाणलो ॥ प्रायो ग्रहणात्कचिन्न नवति । सुकुसुमं । पयाग- जलं । सुगर्छ । अघरू । सयावं । विजणं । सुतारं । विपुरो । सपावं । समवाउँ । देवो । दाणवो ॥खरादित्येव। संकरो । संगमो । नकंचरो । धणंज । विसंतवो । पुरंदरो । संवुडो । संवरो ॥ असंयुक्तस्येत्येव । श्रको । वग्गो। अब्बो। वऊ ।
For Private and Personal Use Only