________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१
प्रथमःपादः। कोउहवं । तह मन्ने कोहलीए । उहलो उऊहलो । उक्खलं । उलूहलं ॥ मोरो मकरोति तु मोरमयूरशब्दान्यां सिझम् ॥१७॥ मूल भाषांतर. मयूख लवण चतुर्गुण चतुर्थ चतुर्दश चतुर्वार सुकुमार कतूहल उदूखल उलूखल- ए शब्दोना आदिस्वरनो बीजा स्वरसहित व्यंजन साथे विकटपे ओ थाय. सं. मयूख तेनां मोहो मउहो रूप थाय. सं. लवणं तेनुं लोणं रूप थाय. सं. इति लवणोद्गमः तेनुं इअ लवणुग्गमा एवं रूप थाय. सं. चतुगुण तेना चोग्गुणो चउग्गुणो रूप थाय. सं. चतुर्थ- तेनां चोत्थो चउत्थो रूप थाय. सं. च. तुर्थी तेनां चोत्थी चउत्थी रूप थाय. सं.चतुर्दश तेनां चोदह चउद्दह रूप थाय. सं. चतुर्दशी तेनां चोद्दशी चउद्दशी रूप थाय. सं. चतुर्वार तेनां चोव्वारो चउव्वारो रूप थाय. सं. सुकुमार तेनां सोमालो सुकुमालो रूप थाय. सं. कुतूहलं तेनां कोहलं कोउहलं रूप थाय.सं. तथा मन्ये कुतूहलेन तेनुं तह मन्ने कोहलिए एवं रूप थाय. सं. उदूखल तेनां ओहलो उऊहलो रूप थाय.सं. उलूखल तेना ओक्खलं उलूहलं रूप थाय. मोर अने मयूर शब्दनां मोरोमऊरो एवां रूप सिद्ध थाय.. १७१
॥टुंढिका॥ न ११ वा ११ मयूखश्च लवणं च चतुर्गुणश्च चतुर्दश च चतुर्वारश्च सुकुमारश्च कतूलं च उलूखलश्च उलूखलं च मयूख-लवणचतुर्गुण चतुर्थचतुर्दशचतुर्वारसुकुमारकतूहलोखलोलूखलं तस्मिन् ३१ मयूख- अनेन मयूस्थाने मोखघथ० ११ अतः सेोः मोहो। पदे कगचजेति यबुक् शेषं पूर्ववत् मऊहो । लवण थनेन लवस्थाने लो ११ क्लीबे सम् मोनु लोणं । इति लवणोजमः इतौ तौ वाक्याथेति अक्ष इस्वः संयोगे णो णु कगटमेति दयुक् अनादौ द्वित्वं श्यलवणुग्गम । चतुर्गुण-अनेन चो सर्वत्र रतुक अनादौ द्वित्वं ११ चोग्गुणो द्वितीये कगचजेति त्लुक शेषं तत् चजग्गुणो चतुर्थ अनेन चतुःस्थाने चो सर्वत्र रलुक् अनादौ हित्वं द्वितीय पूर्वथस्य तः शक्कीबे सौ श्रतःसे?ः चोत्थो। द्वितीये कगचजेति तलुक् शेषं तहत् चउत्थो । चतुर्थी अनेन चतुःस्थाने चो सर्वत्रेति रलुक् अनादौ हित्वं हितीय पूर्वथस्य तः अक्लीबे सौ दीर्घः ११ अंत्यव्यंज सलुक् चोत्थी चउत्थी। चतुर्दश- श्र
द्वितीय
क शेषं तहत्
त्वं हित
For Private and Personal Use Only