________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
मागधी व्याकरणम्.
नेन चतुःस्थाने चो सर्वत्रेति रलुक् श्रनादौ द्वित्वं ११ द दशपाषाणे दः श ह चोदह । द्वितीये कगचजेति तलुक् शेषं पूर्ववत् चउद्दह । चतुर्दशी अनेन चतुःस्थाने चो सर्वत्रेति रलुक् श्रनादौ द्वित्वं ११ ६ शषोः सः अक्कीबे सौ दीर्घः छत्यव्यं० सलुकू चोदसी द्वितीये कगचजेति तलुक् शेषं तद्वत् चउदसी । चतुर्वार न चो सर्वत्र लुक् श्रनादौ द्वित्वं ११ यतः सेड : चोवारो । द्वितीये कगचजेति तलुक् तद्वत् चजवारो । सुकुमार अनेन सुकुस्थाने सो दरिद्रादौ लः रस्य लः । ११ अतः सेर्डोः सोमालो । द्वितीये क गचजेति क्लुक् तद्वत् सुकुमालो | कुतूहल अनेन कुत्स्थाने को ११ क्वीबे सम कोहलं द्वितीये कुतूहल कुतूहलेवा ह्रस्वश्च इति कौ कोतू कगचजेति त्लुक् सेवादौ द्वित्वं ल ११ क्लीबे स्म् को दल्लं । तथा । खघथ० थहाव्ययो भवति उत्खातावदात इति श्रा श्र तह | अतोमनयां यलुक् श्रनादौ द्वित्वं न्न मन्ने कोहल पूर्ववत् कौतूहलमस्यास्ति यतो नेकस्वरस्य इति इक् प्रत्ययः श्रात् श्राप आमंत्रणे वा ए एकार: कोहलिए । उदूखल अनेन उदूस्थाने उ॑ खघथ० ख ढ् ११ अतः सेर्डोः उहलो । द्वितीये उदूखल कगचजेति दलुक् शेषं तद्वत् ऊहलो । उलूखल अनेन उलूस्थाने d सेवादौ वा द्वित्वं पूर्वखस्य कः क्खलं पदे उलूखल खघथ० ११ क्लीबे सम् मोनु० उलूहलं । मोरः श्रतः सेर्डोः मोरो । मयूर - कगजजेति लुक् ११ छातः सेर्डोः मऊरो ॥ १११ ॥
टीका भाषांतर. मयूख लवण चतुर्गुण चतुर्थ चतुर्दश चतुर्वार सुकुमार कुतूहल उदूखल उलूखल ए शब्दोनो बीजा स्वरसहित व्यंजनसाथे विकल्पे ओ याय. सं. मयूख तेने चालता सूत्रथी मयूने स्थाने मो थाय पबी खघथ० अतः सेडः ए सूत्रोथी मोहो रूप थाय. बीजे पदे कगचज ने बाकी पूर्ववत करी मऊहो रूप याय. सं. लवण तेने चालता सूत्रे लवने स्थाने लो थाय. क्लीबे सम् मोनु० ए सूत्रोथी लोणं रूप था. सं. इति लवणोद्गमः तेने इतौ तौ वाक्यार्थे ह्रस्वः संयोगे कगटड
नादौ विं ए सूत्रोथी इअ लवणुग्गम एवं रूप थाय. सं चतुर्गुण- तेने चालता सूत्री चो थाय. पी सर्वत्र रलुक् अनादौ द्वित्वं ए सूत्रोथी चोग्गुणो रूप श्राय. बीजे पछे कगचज बाकी पूर्ववत् थइ चउग्गुणो रूप थाय. सं. चतुर्थ तेने चालता सूत्रे
For Private and Personal Use Only