________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
मागधी व्याकरणम् मूल भाषांतर. पूतर बदर नवमालिका नवफलिका पूगफल विगेरे शब्दोना श्रादिस्वरनो बीजा स्वरसहित व्यंजन साथे ओ थाय. सं. पूतर तेनुं पोरो थाय. सं. बदरं तेनुं बोरं तथा बोरी थाय. सं. नवमालिका तेनुं नोमालिआ थाय. सं. नवफलिका तेनुं नोहलिआ थाय. सं. पूगफलं तेनुं पोप्फलं थाय. सं. पूगफली तेनुं पोप्फली श्रायः ॥ १० ॥
॥ढुंढिका ॥ उत् ११ पूतरश्च बदरं च नवमालिका च नवफलिका च पूगफलं च पूतरबदरनवमालिकानवफलिकापूगफलं तस्मिन् ७१ पूतर-- अनेन पूतस्य पो ११ श्रतः सेोः पोरो । बदर थनेन बदस्य बो ११ क्लीबे सम् मोनु० बोरं बदरी अनेन बदस्य बो ११ अंत्यव्यंजनस्य सबुक् बोरी नवमालिका अनेन नवस्य नो कगचजेति क्लुक् ११ अंत्यव्यं० नोमालिया । नवफलिका थनेन नवस्य नो फो नहीं फ द कगचजेति कबुक् नो हलिया पूगफल पूगस्य फलं पूगफलं अनेन पूगस्य पो सेवादौ वा हित्वं ११ क्लीबे सम् हितीये अंत्यव्यंजनस्य स्खुक् पोप्रफलं एवं पोप्रफली ॥ १० ॥ टीका भाषांतर. पूतर बदर नवमालिका नवफलिका पूगफल ए शब्दोना श्रादिस्वरनो बीजा स्वरसहित व्यंजनसाथे ओ श्राय. सं. पूतर तेने चालता सूत्रधी पूतनो पो थाय. अतःसे? ए सूत्रश्री पोरो श्राय. सं. बदर तेने चालता सूत्रथी बदनो बो थाय. क्लीबे सम् मोनु ए सूत्रोथी बोरं थाय. सं. बदरी तेने चालता सूत्रधी बो थाय. अंत्यव्यंज सूत्रथी बोरी थाय. सं. नवमालिका तेने चालता सूत्रथी नवनो नो थाय. फो महौ कगचज ए सूत्रोथी नोहलिआ रूप थाय. सं. पूगफलं (सो. पारीनुं फल ) तेने चालता सूत्रथी पूगनो पो थाय. सेवादौवा क्लीबे सम् बीजे पदे अंत्यव्यंज० ए सूत्रोधी पोप फलं थाय एवी रीते सं. पूगफली नुं पोपफली थाय.१७० - न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार
सुकुमार-कुतूहलोदूखलोलूखले ॥१७॥ मयूखादिषु थादेः खरस्य परेण सस्वव्यंजनेन सह उद् वा ज. वति ॥ मोहो मऊहो । लोणं । श्अ लवणुग्गमा । चोग्गुणो चनग्गुणो । चोत्यो चउत्थो । चोत्थी चउत्थी । चोदह चउदह । चोदसी चउदसी । चोबारो चज्वारो । सोमालो सुकुमालो । कोहलं
For Private and Personal Use Only