________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१६ए ॥ ढुंढिका ॥ वा ११ श्त् ११ कर्णिकार ७१ कर्णिकार अनेन कर्णिकास्थाने णे सर्वत्र रखुक् ११ श्रतः सेोः करणेरो कर्णिकारः सर्वत्र रबुक् कगचजेति क्लुक् ११ श्रतः सेझैः कमियारो ॥ १६७ ॥ टीका भाषांतर. कर्णिकार शब्दना इनो स्वरसहित व्यंजनसाथे विकटपे ए थाय. सं. कर्णिकार- चालतासूत्रे कर्णिकाने स्थाने पणे थाय. तेने सर्वत्र रलुक् अतःसेडों: ए सूत्रोथी कण्णेरो रूप थाय. सं. कर्णिकार तेने सर्वत्र रलुक् कगचज अतःसेझैः ए सूत्रोथी कपिणआरो रूप थाय. ॥ १६ ॥
अयौ वैत् ॥१६॥ श्रयिशब्दे श्रादेः स्वरस्य परेण सखरव्यंजनेन सह द्वा न. वति ॥ ऐ बीहेमि । अझ उम्मत्तिए । वचनादैकारस्यापि प्राकृते प्रयोगः ॥१६॥ मूल भाषांतर. अयि शब्दना श्रादिस्वरनो बीजा स्वरसहित व्यंजन साथे विकटपे ऐ थाय. सं. अयि बिभेमि तेनुं औ बीहेमि ए, थाय. सं. अयि उन्मत्तके तेनुं अइ उम्मत्तिए एवं रूप वाय. एवं वचन ने तेथी प्राकृतमां ऐकारनो पण प्रयोग थाय बे. १६ए
॥ढुंढिका ॥ अयि ७१ वा ११ ऐत् ११ श्रयि अनेन श्रयिस्थाने ऐ निजी जये जी नियो नावीहौ इति जीस्थाने वीह मिव तृतीय स्यमि इति मिव् स्थाने मि व्यंजनाददंतेऽत् वर्तमाना पंचमी शतृषु वा इति हे ऐ बीहेमि । अयि उन्मत्तके कगचजेति यबुक् अंत्यव्यंजनस्य स्बुक् अनादौ हित्वं कगचजेति कलुक् उम्मत्ति ए ॥ १६ ॥ टीका भाषांतर. अयि शब्दना श्रादिस्वरनो बीजा स्वरसहित व्यंजन साथे विकटपे ऐ वाय. सं. अयि तेने चालता सूत्रे अयिने स्थाने जै थाय. भी ए धातु लयमा प्रवर्ते तेने भियो भाविही ए सूत्रथी भीने स्थाने वीह श्राय. पनी मिप्रत्यय आवे. व्यंजना ददंतेऽत् वर्तमाना ए सूत्रोथी ऐ बीहेमि ए रूप थयु. सं. अयि उन्मत्तके तेने कगचज ए सूत्रश्री उम्मत्तिऐ रूप थाय. ॥ १६ ॥ .:
उत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥१०॥ पूतरादिषु श्रादेः खरस्य परेण सखरव्यंजनेन सह चंद्र नवति॥पोरो। बोरं । बोरी। नोमालिया।नोह लिया। पोप्फलं पोप्फली ॥१७॥
For Private and Personal Use Only