________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
मागधी व्याकरणम् श्रयःस्थाने ए। कगटडेतिसलुक् अनादौ हित्वं ११ अतः से
?ः एक्कारो ॥ १६६ ॥ टीका भाषांतर. स्थविर विचकिल अयस्कार ए शब्दोना आदिस्वरनो स्वरसहितव्यंजन साथे ए थाय. स्थविर- तेने चालता सूत्रे स्थविने स्थो आदेश पाय. कगटड अतः सेोंः ए सूत्रोथी थेरो रूप थाय. सं. विचकिल तेने चालतासूत्रे विचने स्थाने वे थाय कगचज तैलादौ वा क्लीबे सम् मोनु० ए सूत्रोथी वेइलं रूप प्रायः सं. अयस्कारः तेने चालतासूत्रे अयाने ठेकाणे ए थाय. कगटड० अनादौ द्वित्वं अतः सेोंः ए सूत्रोथी एक्कारो रूप धाय.॥ १६६॥
वा कदले॥१६॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यंजनेन सह एद् वा नवति ॥ केलं कयलं । केली कयली ॥ १६७ ॥
मूल भाषांतर. सं. कदल शब्दना आदि स्वरनो बीजा स्वरसहित व्यंजनसाथे विकटपे ए थाय. सं. कदलं तेनु केलं तथा कयलं रूप थाय. सं. कदली तेना केली कयली रूप थाय. ॥ १६७ ॥
॥ ढुंढिका ॥ वा ११ कदल ७१ कदल- अनेन कद स्थाने एकारः के ११ क्लीबे स्म् मोनु केलं द्वितीये क्लीबे सम् मोनु कगचजेति दलुक् अवणों कयलं । कदली- अनेन कदस्थाने के द्वितीये कगचजेति दलुक् ११ अंत्यव्यंग सबुक केली कयली ॥ १६७ ॥ टीका भाषांतर. कदल शब्दना आदि स्वरनो आगल रहेला स्वरसहित व्यंजन साथे विकल्पे ए थाय. सं. कदल तेने चालतासूत्रथी कदने स्थाने के थाय. पनी क्लीबे सम् मोनु० ए सूत्रोथी केलं रूप थाय. बीजे पदे क्लीबे सम् मोनु० कगचज अवर्णों ए सूत्रोथी कयलं रूप आय. सं. कदली तेने कदने स्थाने के पाय बीजे पदे कगचज० अंत्यव्यं० ए सूत्रोथी केली अने पदे कयली रूप थाय. ॥ १६७ ॥
वेतः कर्णिकारे ॥१६॥ कर्णिकारे इतः सस्वरव्यंजनेन सह एद् वा नवति ॥ करणेरो कमिश्रारो ॥ १६७ ॥ मूल भाषांतर. कर्णिकार शब्दना इनो स्वरसहित व्यंजन साथे विकटपे ए श्राय. सं. कर्णिकार तेना कपणेरो कण्णिआरो रूप थाय. ॥ १६ ॥
For Private and Personal Use Only