SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org D Acharya Shri Kailassagarsuri Gyanmandir प्रथमः पादः । ॥ ढुंढिका ॥ एत् ११ त्रयोदश श्रादौ यस्य स त्रयोदशादिः तस्मिन् ७१ स्वर ६१ सखर व्यंजन ३१ त्रयोदशः अनेन त्रयोस्थाने ते संख्यागज देरः दस्य रः । दशपाषाणेहः ह तेरह । त्रयोविंशतिः अनेन त्रयस्थाने ते ईजिव्हा सिंह० वि वी तिलोपश्च विंशत्यादेर्लुक् मलोपः शषोः सः श स १३ जस्शस्ङसित्तोद्वामिदीर्घः स सा जस्सोर्लुक् तेवीसा । त्रयस्त्रिंशत् अनेन त्रयस्थाने ते सर्वत्र वलुक् ईजिव्हा सिंह०ती तैलादौ वा द्वित्वं ती शषोः सः श्रत्यव्यं० तूलुक् १३ जस्ास्ङ सि० दीर्घः जस्शसोर्लुक् तेतीसा ॥ १६५ ॥ टीका भाषांतर. त्रयोदश जेवा संख्याशब्दना श्रादिस्वरनो बीजा स्वरसहित ए थाय. सं. त्रयोदश तेने चालता सूत्रथी त्रयोने स्थाने ते थाय पढी संख्यागद्गदेर: दशपाशाणेहः ए सूत्रोथी तेरह एवं रूप सिद्ध थाय. सं. त्रयोविंशतिः तेने चालता सूत्रे त्रयो स्थाने ते थाय. पी ईजिव्हासिंह विनो वी थाय. तिनो लोप थाय. विंशत्यादेर्लुक् शषोः सः जस्रशस्ङसित्तो. जस्शसोलुक् ए सूत्रोश्री तेवीस रूप सिद्ध थाय. सं. त्रयस्त्रिंशत् तेने चालता सूत्रथी ते थाय. सर्वत्र रलुक् जिहासिंह तैलादौ वा शषोः सः अंत्यव्यं० जस्शस्ङसि० जस्शसोलुक् ए सूत्रोथ तेतीसा रूप श्राय ॥ १६५ ॥ स्थविर - विच किलायस्कारे ॥ १६६ ॥ १६७ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एव जवति ॥ थेरो । वेवं । मुद्ध - विश्व - पसूणपुजा इत्यपि दृश्यते । एक्कारो ॥ १६६॥ मूल भाषांतर. स्थावर विचकिल ने अयस्कार ए शब्दोना आदिस्वरनो स्वरसहित व्यंजन साथे ए थाय. सं. स्थविर तेनुं थेरो रूप थाय. सं. विवकिल तेनुं वेइल्लं रूप थाय. कोइ ठेकाणे सं. मूर्डविचकिलप्रसूनपुञ्जा तेनुं मुद्ध - विअइलसूणपुञ्जा एवं पण थाय बे . सं. अयस्कार तेनुं एक्कारो रूप थाय. ॥ १६६ ॥ ॥ ढुंढिका ॥ For Private and Personal Use Only स्थविरश्च विच किल्लं च अयस्कारश्च स्थविरविच किलायस्कारं तस्मिन् ७१ स्थविर अनेन स्थविस्थाने स्थो कगटडेति सलुक् ११ अतः सेर्डोः थेरो । विच किल अनेन विच स्थाने वे कगचजेति कलुक् तैलादौ वा द्वित्वं ११क्कीबे सम् मोनु० वेल्लं । श्रयस्कारः अनेन 1
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy