________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
१६५
गउडो थाय. सं. मौलिः तेनुं मउली थाय. सं. मौनम् तेनुं मउणं थाय. सं. सौराः तेनुं सउरा थाय. सं. कौलाः तेनुं कउला थाय. ।। १६२ ॥
॥ ढुंढिका ॥
अ ११ पौरादि ७१ च ११ कौयक अनेन कौस्थाने क श्र य पूर्ववत कछेयं । पौर-अनेन पौस्थाने पच । ११ श्रतः सेडोंः परो । पौरजन अनेन पौस्थाने पउ नोएः अतः सेर्डोः पजरजणो । कौरव ने कौस्थाने कउ ११ अतः सेर्डोः कजरवो कौशल श्रनेन कौ क शषोः सः श स ११ क्वीबे सम् मोनु० कसलं । पौरुष - नेन पर्छ पुरुषेरो रुरि शषोः सः पस ११ क्लीबे सम् मोनु० परिसं । सौध । श्रनेन स खघथ० ह ११ क्लीबे सम् मोनु० सउहं गौड - नेन गट ११ श्रतः सेर्डोः गउडो । मौलि अनेन मठ ११ क्वीबे सौदीर्घः अंत्यव्यंजन० मजली मौन अनेन मउ नोएः ११ क्लीबे सम् मो० मणं । सौर- छानेन स जस्ास्ङसित्तो दीर्घः रा जस्शसोर्लुक् सचरा । कौल - अनेन कन १३ जस्शस्ङसित्तो दीर्घः जा जस्शसोर्लुक् कला ॥ १६२ ॥
1
1
टीका भाषांतर. कौक्षेयक ने पौरादि शब्दोना औनो अउ आदेश थाय. सं. कौक्षेयक तेने चालतासूत्रे कौ नो कऊ थाय. बाकी पूर्ववत् थर कउच्छेअयं रूप सिद्ध थाय. सं. पौर- तेने या चालता सूत्रे पौ नो पर थाय. तेने अतः सेडः सूत्रथी पउरो रूप थाय. सं. पौरजन तेने चालतासूत्रे पौ स्थाने पउ थाय नोणः अतःसेडः ए सूत्रोथी पउरजणो रूप सिद्ध थाय. सं. कौरव तेने चालता सूत्रे कौनो क थाय. तेने अतः सेर्डो: सूत्रथी कउरवो थाय. सं. कौशल तेने चालतासूत्रे कोनो काय. शषोः सः क्लीबे सम् मोनु ए सूत्रोथी कउसलं रूप याय. सं. पौरुष तेने चालता सूत्रे पर थाय पुरुषेरोः शषोः सः क्लीबे सम् मोनु० ए सूत्रेथी पउरिसं एवं रूप थाय. सं. सौध तेने चालता सूत्रे सउ थाय. पनी खधथ० क्लीबेसम् मोनु० ए सूत्रोथी सउहं रूप श्राय. सं. गौड तेने चालता सूत्रे गउ थाय छातः सेर्डोः सूत्रथी गउडो रूप श्राय. सं. मौलि तेने चालता सूत्रे मउ थाय. क्लीबे सम् दीर्घः अंत्यव्यं० ए सूत्रोथी मउली रूप थाय. सं. मौन तेने चालता सूत्रे मउ थाय. नोणः क्लीबे सम् मोनु० ए सूत्रोथी मउणं रूप याय. सं. सौर तेने चालता सूत्रे सउ थाय. तेने जस्ास्ङसित्तो. जस्शसोर्लुक् ए सूत्रोथी सउरा रूप थाय.
For Private and Personal Use Only