________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१६३ मी । सुवलि ॥ सौन्दर्य । मौञ्जायन। शौएफ । शौछोदनी । दौवारिक । सौगन्ध्य । पौलोमी। सौवर्णिकः ॥ १६० ॥ मूल भाषांतर. सौंदर्य विगेरे शब्दोना औनो उ थाय. सं. सौन्दर्य तेनुं सु. न्देरं थाय. सं मौञ्जायन तेनुं मुञ्जायणो थाय. सं. शौण्ड तेनुं सुण्डो थाय. सं० शौद्धोदनि तेनुं सुद्धोअणी थाय. सं. दौवारिक तेनुं वारिओ श्राय. सं० सौगन्ध्य तेनुं सुगन्धत्तणं थाय. सं. पौलोमी तेनुं पुलोमी थाय. सं. सौवर्णिकः तेनुं सुवणियो वाय. ॥ १६० ॥
॥ढुंढिका ॥ उत् ११ सौन्दर्य श्रादौ यस्य सः सौन्दर्यादिस्तस्मिन् ७१ सौन्दर्यअनेन सौ सु एतशय्यादौ दे ब्रह्मचर्यतूर्यसौंदर्य यस्य रः ११ क्लीबे. सम् मोनु० सुंदेरं । सौंदर्य थनेन सौ सु स्यानव्यचैत्यचौर्यसमेषुयात् यात् प्राग ३ कगचजेति यबुक् ११ क्लीबे स्म् मोनु सुंदरिथ मौञ्जायन अनेन मौ मु नोणः ११ श्रतः सेझैः मुञ्जायणो। शौएडः अनेन शौ शु शषोः सःश्रतः सेझैः सुएको । शौछोदनिः अनेन शौ शु शषोः सः कगचजेतिदलुक् नोणः ११ अक्कीबे दीर्घःणी अंत्यव्यंग सलुक् सुकोणी । दौवारिक अनेन दौ ७ कगचजेतिकबुक् ११ श्रतः सेझैः कुवारि । सौगन्ध्य- अनेन सौ सु स्वस्योपलक्षणत्वात् त्वस्य डिमोत्तणो वा इति यस्यापि त्तणः ११ क्लीबेसम् मोनु सुगंधत्तणं पौलोमी अनेन पौ पु ११ अंत्यव्यंग सबुक पुलोमी। सौवर्णिक अनेन सौ सु सर्वत्ररबुक् कगचजेति कबुक् अतः से?ः सुवलि ॥ १६ ॥ टीका भाषांतर. सौंदर्य विगैरे शब्दोना औनो उ थाय. सं. सौन्दर्य-तेने चालता सूत्रथी सौनो सु थाय. एत्शय्यादौ ब्रह्मचर्यतूर्य क्लीये सम् मोनु० ए सूत्रोथी सुंदेरं रूप धाय. सं. सौन्दर्य तेने चालता सूत्रथी सौनो सु थाय. पनी स्याद् भव्यचैत्य० कगचज० क्लीबे स्वम् मोनु ए सूत्रोथी सुंदरिअं रूप थाय. सं. मौजायन तेने चालता सूत्रथी मानो मु थाय. नोणः अतः सेोंः ए सूत्रोथी मुशायणो रूप थाय. सं. शौणुः तेने चालता सूत्रे शानो शु थाय. पनी शषोः सः अतः सेझैः ए सूत्रोथी सुण्डो थाय. सं. शौद्धोदनिः तेने चालता सूत्रथी शौनो शु थाय. शषोः सः कगचज० नोण: अक्लीबे दीघ: अंत्यव्यं० ए सूत्रथी सुडोअणी थाय
For Private and Personal Use Only