________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
ऊत्सोवासे ॥ १५७ ॥
सोवासशब्दे त ऊ जवति ॥ सोवास । सूसासो ॥ १५७ ॥
मूलभाषांतर. सोच्छ्वास शब्दना ओ नों ऊ थाय. सं. सोच्छ्वास तेनुं. सृसासो रूप थाय ॥ १५७ ॥
१६१
॥ ढुंढिका ॥
ऊत् ११ सोवास ७१ सोच्वास अंत्यव्यंज० सलुक् सर्वत्रेति वलुक् अनेन सोसू शषोः सः श्रतः सेर्डोः सूसासो ॥ १५७ ॥
टीका भाषांतर. सोच्छ्वास शब्दना ओनो ऊ थाय. सं. सोच्छ्रास तेने अंत्यव्यं ० सर्वत्र चालता सूत्रे सोनो स् थाय. पी शषोः सः छतः सेर्डो: ए सूत्रोथी सृसासो रूप थाय ॥ १५७ ॥
गव्यन - प्रा अः ॥ १५८ ॥
श्रा इत्यादेशौ भवतः ॥ गर्नु | गया ।
गोशब्दे उतः
गाउँ । हरस्स एसा गाई ॥ १५८ ॥
मूल भाषांतर. गो शब्दना ओने स्थाने अउ छाने आअ एवा बे श्रादेश थाय. सं० गोकः तेनां गउओ गउआ गाओ एवां रूप याय. हरस्य एषा गौः तेनुं हरस्स एसा गाई एवं रूप थाय ॥ १५८ ॥
॥ ढुंढिका ॥
गो ७१ का ११ अ ११ गो अनेन गज स्वार्थे कः ११ यतः सेर्डोः । गर्न गो अनेन गो गज स्वार्थे कः स्वास्वादेर्डाः इति डाः प्रत्ययः श्रा डित्यं संत्यव्यं० सलुक् गजया । गो अनेन श्राश्र - तेयांत नित्यं स्त्रीशूद्रात् डीप्रत्ययः लुक् थालोपः ११ अंत्यव्यं० सलु गाई ॥ १५८ ॥
For Private and Personal Use Only
टीका भाषांतर. गो शब्दना ओने अउ आअ एवा आदेश याय. सं. गो तेने चालता सूत्रे गउ थाय पबी स्वार्थे कः प्रत्यय यावे पनी अतः सेड: ए सूत्रथी गउओ रूप थाय. सं. गोशब्द तेने चालता सूत्रे गउ थाय पढी स्वार्थे क प्रत्यय आवे पी स्वास्वादेर्डाः ए सूत्रथी डाप्रत्यय यावे पक्षी डित्यं अंत्यव्यं० ए सूत्रोथी गउआ रूप थाय. सं. गो तेने चालता सूत्रे आअ थाय पी डी प्रत्यय यावे आनो लोप थाय. पी अंत्यव्यं० ए सूत्र पामी गाई रूप सिद्ध श्राय ॥ १५८ ॥
२१