________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
मागधी व्याकरणम्. अन्योन्य- अधोमनयां यलुक् अनादौ हित्वं अनेन वा उकारस्य श्रः द्वितीये हवः संयोगे ११ क्लीबे सम् मोनु अन्नन्नं श्रन्नुन्नं । प्रकोष्ट- सर्वत्र रखुक् अनेन को क कस्य च व ष्टस्यानुष्टासंदष्टे अनादौ हित्वं द्वितीयपूर्वठस्य टः ११ अतः सेझैः पवट्ठो द्वितीये प्रकोष्ठ सर्वत्रेति रलुक् ह्रखः संयोगे को कु कगचजेति कलुक् शेषं पूर्ववत् पउहो । श्रातोद्य-अनेन तो त तस्य वः यद्यर्थ्यांजः यस्य जः श्रनादौ हित्वं ११ क्लीबे स्म् मोनु आवजं । द्वितीये बातोच- इस्वः संयोगे तो तु कगचजेति तलुक् द्यन्यांजः शेषं तथैव श्राउड । शिरोवेदना- शषोः सः शः सः अनेन रोर ऐतएछावदनचपेटादेवरकेसरे • इति वे वि कगचजेति दलुक् नोणः ११ अंत्य० दलुक् सिर-वीश्रणा । द्वितीये शिरोवेदना- शषोः सः कगचजेति दबुक् नोणः अंत्यव्यंग सबुक् सिरोवित्रणा। मनोहर- अनेन वा नो न नोणः क्लीबे स्म् मणहर मणोहर । सरोरुह-अनेन रो र क्लीबे सम् सररुहं सरोरुहं॥१५६॥ टीका भाषांतर. अन्योन्य प्रकोष्ठ आतोद्य शिरोवेदना मनोहर अने सरो. रुह ए शब्दोना ओनो विकल्पे अ थाय. सं. अन्योन्य तेने अधोमनयां अनादौ० चालता सूत्रे ओ नोअ थाय. बीजे पदे हवः संयोगे क्लीबे सम् मोनु० ए सूत्रोथी अन्नन्नं अनुन्नं रूप थाय. सं. प्रकोष्ठ तेने सर्वत्र रलुक् चालता सूत्रे को नो क श्राय. अनेक नो व थाय. ष्टस्यानु अनादौ० द्वितीय अतः सेडोंः ए सूत्रोथी पवट्ठो रूप थाय. बीजे पक्ष सं. प्रकोष्ट तेने सर्वत्र रलुक ह्रस्वः संयोगे कगचज० बाकी पूर्ववत् थई पउट्ठो रूप थाय. सं. आतोद्य तेने चालता सूत्रे तो नो त थाय. त नो व थाय. पी द्यज्या जः अनादौ द्वित्वं क्लीबे सम् मोनु ए सूत्रोथी आवजं रूप थाय. बीजे पके सं. आतोद्य तेने ह्रस्वःसंयोगे कगचज द्यज्यां जः बाकी पूर्ववत् अई आउज्जं रूप थाय. सं. शिरोवेदना तेने षशोः सः चालता सूत्रे ओ नो अ थाय. ऐतएद्वावदनचपेटादेवर कगचज नोणः अंत्यव्यं० ए सूत्रोथी सिर-विअणा रूप थाय. बीजे पक्ष सं. शिरोवेदना तेने शषोः सः कगचज० नोणः अंत्यव्यंज ए सूत्रोधी सिरो-विअणा रूप थाय. सं. मनोहर तेने चालता सूत्रे ओ नो अ थाय. पी नोणः क्लीबे सम् ए सूत्रोथी मणहर मणोहर ए वा रूप श्राय. सं. सरोरुह तेने चालता सूत्रे ओ नो अ थाय. पनी क्लीबे सम् ए सूत्रधी सररुहं सरोरुहं रूप सिद्ध थाय. ॥ १५६ ॥
For Private and Personal Use Only