________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
१५३
टीका भाषांतर. शब्दनी यादिमां ऐ नो ए थाय. सं. शैल तेने चालता सूत्रे नो शे थाय. पढ़ी शषोः सः जस्शस् ङसित्तो. जस्शसोलुक् ए सूत्रोथी सेला रूप थाय. सं. सैन्य तेने चालता सूत्रे सैनो से थाय. अधोमनयां अनादौ द्वित्वं क्लीवे स्मृ मोनु० ए सूत्रोथी सेन्नं रूप श्राय. सं. त्रैलोक्य तेने चालता सूत्रे ऐ नो ए थाय. सर्वत्र रलुक् ह्रस्वः संयोगे अधोमनयां यलुक् अनादौ द्वित्वं क्लीबे सम् ए सूत्रोथी तेलुक्कं रूप श्राय. सं. ऐरावणः तेने चालता सूत्रे ऐनो ए थाय अतः सेर्डोः ए सूत्री एरावणो रूप याय. सं. कैलास तेने चालता सूत्रे ऐनो ए थाय. शषोः सः अतः सेडः ए सूत्रोथी केलासो रूप थाय. सं. वैद्य तेने चालता सूत्रथी वै नो वे थाय. पत्नी द्यजर्याञ्जः अनादौ द्वित्वं अतः सेडः ए सूत्रोथी वेज्जो रूप थाय. सं. कैटभ तेने चालता सूत्रथी के नो के थाय. मयशकटकैटभे ढः कैटभे भो वः अतःसेड ए सूत्रोश्री केदवो रूप थाय. सं. वैधव्य तेने चालता सूत्रथी वैनो वे थाय. पनी स्वघथ० अधोमनयां अनादी द्वित्वं क्रीबे सम् मोनु० ए सूत्रोथी वेहवं रूप थाय ॥ १४८ ॥
इत्सैन्धव-शनैश्वरे ॥ १४९ ॥
एतयोरत इत्वं नवति ॥ सिन्धवं । सबिरो ||
मूल भाषांतर. सैन्धव ने शनैश्वर शब्दना ऐनो इ थाय. सं. सैन्धव तेनुं सिन्धवं याय. सं. शनैश्वर तेनुं सणिच्छरो रूप याय. ॥ १४९ ॥
॥ ढुंढिका ॥
1
इत् ११ सैन्धवं च शनैश्चरश्च सैन्धवशनैश्चरं तस्मिन् ७१ सैन्धव ११ अनेन से सिक्कीबे सम् मोनु० सिन्धवं । शनैश्चर अनेन नै नि शपोः सः नोणः नस्य णः हस्वास्थ्यश्चप्सप्साम निश्चले इति व स्थाने वः श्रनादौ द्वित्वं द्वितीय पूर्व व च ११ श्रतः सेडः सविरो ॥ १४९
टीका भाषांतर. सैन्धव सने शनैश्चरना ऐनो इ थाय. सं. सैन्धव तेने श्र चालता सूत्रे से नो सि याय. क्लीबे सम मोनु० ए सूत्रोथी सिन्धवं रूप याय. सं. शनैश्वर तेने चालता सूत्रथी नैनो नि थाय. पक्षी शषोः सः नोणः ह्रस्वात् त्थ्यश्व सप्सा अनादौ द्वित्वं द्वितीय० अतः सेर्डो: ए सूत्रोथी सणिच्छरो रूप थाय. १४० सैन्ये वा ॥ १५० ॥
सैन्यशब्दे ऐतद् वा जवति ॥ सिन्नं सेन्नं ॥ १५० ॥
२०
For Private and Personal Use Only