________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५२
मागधी व्याकरणम्. मूल भाषांतर. स्तेन शब्दना ए नो विकटपे ऊ थाय. सं. स्तेनः तेना थूणो थेगो एवां रूप थाय. ॥ १४७॥
॥ढुंढिका॥ ऊः ११ स्तेनः ७१ वा ११ स्तेनःस्तस्य थोऽसमस्तस्तंबे इति स्तस्य थः अनेन वा ए उ थे थू नोणः नस्य णः श्रतः सेझैः उडित्वात् टिलोपः श्रूणो पके पूर्ववत् श्रेणो ॥ १४ ॥ टीका भाषांतर. स्तेन शब्दना ए नो विकटपे ऊ थाय. सं.स्तेनः तेने स्तस्यथोऽसमस्तस्तंबे या चालता सूत्रे विकटपे ए नो ऊ थाय. पनो नोणः अतः सेोंः ए सूत्रोथी थूणो रूप थाय. अने पदे पूर्ववत् थेणो रूप थाय. ॥१७॥
ऐत एत् ॥ १४ ॥ ऐकारस्यादौ वर्तमानस्य एत्वं जवति ॥ सेखा सेन्नं । तेलुकं । एरावणो केलासो । वेजो। केढवो । वेहव्वं ॥ १४ ॥ मूल भाषांतर. शब्दनी आदिमां रहेला ऐ नो ए थाय. सं. शैलाः तेनु सेला रूप थाय. सं. त्रैलोक्य तेनुं तेलुकं थाय. सं. औरावतः तेनुं अरावणो रूप थाय. सं. कैलासः तेनु केलासो रूप थाय. सं. वैद्यः तेनु वेजो रूप थाय. सं. कैटभः तेनु केढवो रूप धाय. सं. वैधव्य तेनुं वेहव्वं रूप थाय. ॥ १० ॥
॥ढुंढिका ॥ औत् ६१ एत् ११ शैल अनेन शै शे शषोः सः १३ जस्शस्ङसित्तोदीर्घः जस्शसोर्बुक सेला । सैन्य- अनेन से- अधोमनयां अनादौहित्वं नक्कीबे सम् मोनु० सेन्नं । त्रैलोक्यऐ ए सर्वत्र रलुक् हवः संयोगे लो लु अधोमनयां यबुक् अनादौ हित्वं ११ क्लीबे सम् तेवुकं । औरावणः अनेन औ ए १९ अतः से?ः एरावणो । कैलास ११ अनेन कै के शषोः सः अतः सेझैः केलासो। वैद्य ११अनेन वै वे द्यय्यां जः अनादौ हित्वं श्रतःसेझैः वेजो कैटल अनेन कै के मयशकटकैटने ढः डस्य ढः कैटने जोवः नवः ११ श्रतःसे?ः केढवो वैधव्य- अनेन वै वे खघथ ध ह अधोमनयां यबुक् अनादौ हित्वं ११ क्लीबे सम् मोनु वेहवं ॥ १४ ॥
For Private and Personal Use Only