________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
मागधी व्याकरणम्. तेनुं जारिसो रूप धाय. सं. तादृशः तेनुं तारिसो रूप श्राय. सं. कीदृशः तेनु केरिसो रूप थाय. सं. ईदृशः तेनु एरिसो रूप थाय. सं. अन्यादृशः तेनुं अन्नारिओ रूप थाय. सं. अस्मादृशः तेनुं अमारिसो रूप थाय. सं. युष्मादृशः तेनुं तुह्मारिसो रूप थाय. मूलमा टक् अने सक् प्रत्ययनी साथे गण्यांचे तेथी अहि त्यदादि श्रन्यादि सूत्रमा कहेलो किप् प्रत्यय ग्रहण करवो ॥ १४॥
॥ढुंढिका॥ दृश ६१ कि टक् सक् ६१ सदृग्वर्णः सदृग् वर्णो यस्य सः अंत्यव्यं० सबुक् कगचजेति दबुक् धनेन रि सर्वत्र रबुक् अनादौ हित्वं ११ श्रतः सेोः सरि-वलो । सहकरूपः सदृक् रूपं यस्य सः अंत्यव्यं० सबुक् कगचजेति दलुक् अनेन रिपोवः श्रतः सेझैः सरि-रूवो । एवं सहग्बंदि- सरि-बन्दीणं । सदृशः कगचजेति दलुक् अनेन रि शषोः सः श्रतःसेडोंः सरिसो। सदृक्षः कगचजेति दलुक् अनेन रि क्षःखःक्वचित्तुबगौ क्षस्य बः अनादौ हित्वं द्वितीयपूर्व ब च श्रतःसे?ः सरिछो । एतादृशः कगचजेति दबुक् अनेन रि शषोःसः श्रतः सेडोंः एथा रिसो । जवाहशः कगचजेति दलुक् अनेन रि शषोः सः अतः सेझैः जवारिसो। यादृशः श्रादेयो जः यस्य जः शेषं पूर्ववत् जारिसो। तादृशः शेषं पूर्ववत् तारिसो। कीदृशः एत्पीयूषापीडबिजीतके इति की के शेषं पूर्ववत् के रिसो। एवं ईश एरिसो। अन्यादृश- अधोमनयां यदुक् श्रनादौ हित्वं शेषं पूर्ववत् अन्ना रिसो। यस्मादृश-युष्मादृश- सूमश्नष्णनहदणाण्हः युष्मद्यर्थपरेतः तहत् ब्रह्मारिसो तुह्मा रिसो ॥ १४ ॥ टीका भाषांतर. किप टक् सक् ए प्रत्यय जेने श्राव्या होय एवा दृशू धातुना ऋ नो रि थाय. सं सदृग्वर्णः (सरखावर्णवालो) तेने अंत्यव्यं० कगचज० चाखता सूत्रे रि थाय. सर्वत्र रलुक अनादौ द्वित्वं अतःसे? ए सूत्रोथी सरि-वण्णी ए रूप थाय. सं. सदृपः (सरखा रूपवालो) तेने अंत्यव्यंग कगचज चालता सूत्रे रि थाय पोवः अतःसेडोंः ए सूत्रोथी सरि-रूवो एवं रूप धाय. तेवी रीते सं. सहग बंदि तेनुं सरि-बन्दीणं श्राय. सं.सदृशः तेने कगचज चालता सूत्रे रियाय. शषोः सः अतः सेटः ए सूत्रथी सरिसो रूप थाय. सं. सदृक्षः तेने कगचज० चालात
For Private and Personal Use Only