________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१४७ षोःसः प स खघथ० ल ह ११ अतः सेडोंः रिसहो हितीये उद्दत्वादौ कउ शेषं पूर्ववत्। उसहो। कतु अनेन वा झरि कगचजेति तबुक् ११ थक्लीबे सौ दीर्घः अंत्यव्यं० सलुक् रिऊ द्वितीये उहत्वादौ कउ शेषं पूर्ववत् नऊ इषि अनेन वा रु रि शषोः सः षः सः ११ अक्कीबे सौ दीर्घः अंत्यव्यंग सलुक् रिसी । द्वितीये ऋषि कृपादौ २ ३ शेषं तत् श्सी ॥ १४१॥ टीका भाषांतर. ऋण झजु झपन झतु अने शषि ए शब्दोना ऋनो विकटपे रि थाय. सं. ऋण तेने चालता सूत्रथी ऋनो रि थाय. बीजे पदे ऋतोऽत् क्लीबे सम् मोनु ए सूत्रोथी रिणं अणं एवां रूप थाय. सं. ऋजु तेने चालता सूत्रे विकटपे झनो रि थाय बीजे पदे उदृत्वादौ अक्लीबे सौ दीर्घः अंत्यव्यं ए सूत्रोथी रिजू उजू एवां रूप थाय. सं ऋषभ तेने चालता सूत्रधी रि थाय. पनी शषोः सः खघथ अतः से?: ए सूत्रोधी रिसहो पाय. अने बीजे पक्ष उदृत्वादौ बाकी पूर्ववत् थई उसहो रूप थाय. सं. ऋतु तेने विकटपे ऋनो रि थाय. पजी कगचज० अक्लीवे सौ दीर्घः अंत्यव्यं० ए सूत्रोथी रिऊ थाय. अने बीजे पदे उदृत्वादौ सूत्र पामी बाकी पूर्ववत् साधन थई उऊ एवं रूप थाय. सं.ऋषि तेने चालता सूत्रथी विकटपे ऋनोरि श्राय पनी शषोः सः अक्लीबे सौ दीर्घः अंत्यव्यंग ए सूत्रथी रिसी रूप थाय. बीजे पदे इत्कृपादौ अने बाकी पूर्ववत् थई इसी एवं रूप सिद्ध थाय . ॥ २१ ॥
दृशः विप-टक्सकः॥१४॥ क्विए टक् सक् इत्येतदन्तस्य दृशेर्धातोईतो रिरादेशो नवति॥ सहक् । सरि-वलो । सरि-रूवो। सरि-बन्दीणं ॥ सदृशः । सरिसो॥ सहकः । सरिछो ॥ एवं एवारिसो । नवारिसो। जारिसो । तारिसो। के रिसो। एरिसो। अन्नारिसो । ब्रह्मारिसो। तुझा रिसो ॥ टक्सक्साहचर्यात् त्यदाद्यन्यादिसूत्र विहितः किबिह गृह्यते ॥ १४ ॥
मूल भाषांतर. किप टक् सक् ए प्रत्ययो जेने अंते श्रावेला होय एवां दृश धातुना ऋ नो रि आदेश थाय. सं. सहग्वर्णः तेनुं सरि-वलो रूप थाय. सं. सहकरूपः तेनुं सरि-रूवो थाय. सं. सहग्बंदि तेनुं सदगबन्दीणं एवं रूप थाय. सं. सदृशः तेनुं सरिसो रूप थाय. सं. सदृक्षः तेनुं सरिच्छो रूप थाय. एवीरीते सं. एतादृशः तेनुं एआरिसो रूप थाय. सं. भवादृशः तेनुं भवारिसो रूप आय. सं. यादृशः
For Private and Personal Use Only