________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
मागधी व्याकरणम् . टीका भाषांतर. वृन्त शब्दना ऋना इ ओ ओ थाय. सं. वृन्त तेने प्रथम पक्ष इ थाय बीजे परे ए थाय. अने त्रीजे परे ओ थाय. पठी वृन्तेण्टः ए सूत्रथी तनो ण्ट थाय. क्लीवे सम् मोनु० ए सूत्रोथी विण्टं वेण्टं वोटं एवां रूप श्रायः ॥ १३५॥
रिः केवलस्य ॥२४॥ केवलस्य व्यंजनेनासंपृक्तस्य तो रिरादेशोजवति॥रिडी।रिडो॥ मूल भाषांतर. केवल एटले व्यंजन साथे नहीं मलेला एवा नो रि आदेश थाय. सं. ऋद्धि तेनुं रिडी रूप थाय. सं. ऋक्ष तेनुं रिच्छो रूप धाय. ॥ १० ॥
॥ढुंढिका॥ र ११ केवल ६१ कि ११ झ रिश्रलीबे सौ दीर्घः अंत्यव्यंग सबुक् रिकी । कक्ष अनेन शरि दःखःक्वचित्तु इति दस्य ः अनादौ हित्वं द्वितीय तु पूर्व ः च ११ अतःसेझैः रिबो॥१४॥ टीका भाषांतर. एकला ऋनो रि आदेश वाय. सं. ऋद्धि तेने चालता सूत्रथी नोरि थाय. पची अक्लीये सौ दीर्घः अंत्यव्यं० ए सूत्रोथी रिद्धी रूप श्राय. सं. ऋक्ष तेने चालना सूत्रथी ऋनो रिथाय परीक्षः खः कचित्तु अनादौ द्वित्वं द्वितीय० अत:सेडौंः ए सूत्रोश्री रिच्छो रूप श्रायः ॥ १० ॥
झणर्टषनर्स्टर्षों वा॥१४१ ॥ कण रुग षन रुजु ऋषिषु तो रिर्वा जवति ॥ रिणं श्रणं । रिस्क उन । रिसहो ऊसहो । रिऊ उऊ । रिसी इसी ॥ ११ ॥ मूल भाषांतर. ऋण ऋजु ऋषभ ऋतु अने ऋषि शब्दना ऋनो विकटपे रि थाय. सं. ऋणं तेनां रिणं अणं एवां रूप थाय. सं. रुजु तेनां रिजू उजू एवा रूपथाय. सं. ऋषभ तेनां रिसहो उसहो एवां रूप थाय. सं. ऋतु तेनां रिऊ उऊ एवां रूप थाय. सं. ऋषि तेनां रिसी इसी एवां रूप थाय, ॥११॥
॥ टुंढिका ॥ शणं च झजुश्च झषनश्च शतुश्च शषिश्च तस्मिन् ७१ वा ११ झणअनेन क रि द्वितीये इतोऽत् श्र ११ क्लीबे सम् मोनु० रिणं श्रणं । जु- अनेन वा झरि हितीये उदृत्वादौ कउ ११ श्रक्लीबे सौ दीर्घः अंत्यव्यं० सबुक् रिङ्ग उडू ऋषन अनेन रिश
For Private and Personal Use Only