________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
मागधी व्याकरणम् . टीका भाषांतर. मृषा शब्दना ऋना उ ऊ ओ थाय. सं. मृषा- तेने चाखता सूत्रथी उ ऊ ओ थाय पी शषोः सः अंत्यव्यं० ए सूत्रोथी मुसा मूसा मोसा एवां रूप थाय. सं. मृषावाद तेने कगजच शषोः सः ए सूत्रथी मु मू मो थाय. पनी अतः सेोः ए सूत्रथी मुसा-वा मूसा-वार्ड मोसा-वार्ड एवां रूप थाय. ॥ १३६ ॥
इज्तौ दृष्ट-रष्टि-पृथङ् मृदङ्ग-नतृके ॥ १३॥ एषु त इकारोकारौ नवतः ॥ विट्ठो वुहो । विट्ठी वुढी । पिहं । पुहं । मिश्ङ्गो मुङ्गो । नत्ति नत्तु ॥ १३७ ॥ मूल भाषांतर. वृष्ट वृष्टि पृथङ् मृदङ्ग नम्रक ए शब्दोना ऋना इकार अने उकार आय. सं. वृष्ट- तेनां विट्ठो वुठो एवां रूप थाय. सं. वृष्टि तेनां विही वुढी एवा रूप थाय. सं. पृथक् तेनां पिहं पुहं रूप थाय. सं. मृदंग तेना मिहंगो मुइंगो रूप थाय. सं. नमृक तेना नत्तिओ नत्तुओ रूप पाय. ॥ १३ ॥
॥ ढुंढिका ॥ श्च उच्च श्छुतौ १५ वृष्टश्च वृष्टिश्च पृथक् च मृदंगं च नतृकश्च वृष्टवृष्टिपृथङ्मृदंगनतृकं तस्मिन् ७१ वृष्ट- अनेन प्रथमे वृ विधितीये वृ वुष्टस्यानुष्टौ ष्ट अनादौहित्वं द्वितीयपूर्व प ट ११ अतः से?ः विट्ठो वुट्ठो वृष्टि-अनेन वृ वि द्वितीये वृ दुष्टस्यानु० टठ अनादौ हित्वं द्वितीय पूर्व उ ट ११ अक्कीबे सौ दीर्घः अंत्यव्यंग सबुक् विट्ठी वुट्ठी । पृथक् अनेन पृ पि खघथा घस्य हः हितीये पृ पु ११ अव्ययसबुक् वाखरेमश्च बुक् मोनुपिहं पुहं। मृदंग- अनेन प्रथमे मृ मि हितीये मृ मु ः स्वप्नादौ इति दस्य ३ ११ श्रतःसेझैः मिशंगो मुझंगो । नतृक-र कगटडेति पलुक्थनेन तृ ति द्वितीये तृ तु अनादौ हित्वं कगचजेति कबुक ११ अतःसेडोंः नत्ति नत्तु ॥ १३ ॥ टीका भाषांतर. वृष्ट वृष्टि पृथक् मृदंग नसृक ए शब्दोना ऋना इ अने उ थाय. सं. वृष्ट तेने चालता सूत्रे वृनो वि थाय पदे वृनो वु थाय पी ष्टस्यानु अनादौद्वित्वं द्वितीय अतःसे?: ए सूत्रोथी विट्ठो वुट्टो रूप थाय. सं. वृष्टि तेने चाखता सूत्रथी वृनो वि थाय बीजे पदे वृनो वु श्राय पी ष्टस्या० अनादौ० द्वितीय अक्लीबे सौ दीर्घः अंत्यव्यं० ए सूत्रोथी विट्ठी वुट्टी रूप श्राय. सं. पृथक तेने चालता सूत्रे पृनो पि थाय खघथ बीजे परे पृनो पु थाय. पनी अंत्यव्यं० वाख
For Private and Personal Use Only