________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१४३ पितृ-पति कगटड चालता सूत्रे ऋनो उ थाय. पोवः कगचज. अक्लीवेसौ अंत्यव्यंग ए सूत्रोथी पिउ-वई रूप सिख थाय. ॥ १३ ॥
मातुरिछा ॥१३५॥ मातृशब्दस्य गौणस्य ऋत इद् वा नवति॥माश्-हरं।माज-हरं॥ क्वचिदगौणस्यापि । माईणं ॥ १३५ ॥
मूल भाषांतर. गौण एवा मातृ शब्दना ऋनो विकटपे इ थाय. सं मातृ-गृहं तेनुं माश्-हरं थाय. अने पके माउ-हरं थाय. सं. मातॄणां तेनुं माईणं रूप धाय. ॥ १३५॥
॥ढुंढिका ॥ मातृ ६१ श्द् ११ वा ११ मातृ-गृह २३ पदे गौणांत्यस्य क उ गृहस्य घर पतौ गृहस्य घर खघथ घस्य हः ११ क्लीबेस्म् मोनु माश्-हरं । मान-हरं । मातृ ६३ कगटडेति तलुक् अनेन ३ टाधामोर्णः जस्शसईई ई माईणं ॥ १३५ ॥ टीका भाषांतर. गौण एवा मातृ शब्दना स नो विकटपे इ थाय. सं. मातृ-गृह तेने ऋनो इ थाय. बीजे पदे गौणांत्यस्य ए सूत्रथी क्रनो उ थाय. पनी गृहस्य घरपती खघथ० क्लीबेसम् मोनु ए सूत्रोथी माइ-हरं माउहरं एवां रूप थाय. सं. मातृणां तेने कगटड० चालता सूत्रे इ टा आमोर्णः जशशसइई ए सूत्रोथी माईणं रूप थाय. ॥ १३५ ॥
उददोन्मृषि ॥ १३६ ॥ मृषाशब्दे इत उत् ऊत् उच्च नवंति ॥ मुसा । मूसा । मोसा । मुसा-वा। मूसा-वा । मोसा-वा ॥ १३६ ॥ मूल भाषांतर. मृषा शब्दना ऋकारना उ ऊ ओ श्राय. सं. मृषा तेनां मुसा मूसा मोसा एवां रूप थाय. सं. मृषावाद तेना मुसा-वाओ मूसा-वाओ मोसावाओ एवां रूप थायः॥ १३६॥
॥ढुंढिका ॥ उच्च ऊच्च उच्च उदूदोत् ११ मृषा ७१ अनेन उ ऊ शषोःसः ११ अंत्यव्यंग सलुक् । मुसा । मूसा ।मोसा। मृषावाद-कगचजेति
दबुक् ११ शषोः सः अनेन मु मू मो श्रतः सेझैः मुसा-वा । मूसा-वा । मोसा-वार्ड ॥ १३६ ॥
For Private and Personal Use Only