________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१४१ निटत्त-वृन्दारके वा ॥१३॥ अनयोईत उद् वा नवति ॥ निवुत्तं निधत्तं । वुन्दारया वन्दारया॥१३॥ मूल भाषांतर. निवृत्त अने वृन्दारक शब्दना झनो विकटपे उ थाय. सं. निवृत्त तेनां निवुत्तं निअत्तं एवां रूप थाय. सं. वृन्दारकाः तेना वुन्दारया वन्दारया एवां रूप थाय. ॥ १३ ॥
॥ढुंढिका ॥ निवृत्तं च वृन्दारकं च निवृत्तवृन्दारकं तस्मिन् ७१ वा ११ निवृत्त ११ अनेन वा वु क्लीबेसम् मोनु निवुत्तं । निवृत्त ११ शतोऽत् वृ व कगचजेति वबुक् ११ क्लीबेस्म् मोनु नियतं । वृन्दारक अनेन वा वृ वु द्वितीये इतोऽत् वृ व कगचजेति कबुक् अवर्णो १३ जस्शसोर्बुक् जसशस्ङसित्तोदीर्घः वुन्दारया।वन्दारया ॥१३॥ टीका भाषांतर. निवृत्त अने वृन्दारक शब्दना ऋनो विकटपे उ थाय. सं. निवृत्त- तेने चालता सूत्रे वृनो वु थाय पनी क्लीबेसम् मोनु० ए सूत्रोथी निवुत्तं रूप सिद्ध थाय. पदे निवृत्त तेने ऋतोऽत् कगचज० क्लीवेसम् मोनु ए सूत्रोथी निअत्तं रूप थाय. सं. वृन्दारकाः तेने चालता सूत्रे वृनोवु थाय. अने बीजे परे ऋतोऽत् कगचज० अवर्णो जसशसो क् जशशसूङसि ए सूत्रोथी वुन्दारया वन्दारया एवां रूप धाय. ॥ १३ ॥
दृषने वा वा ॥१३३॥ वृषने तो वेन सह उद् वा जवति ॥ उसहो वसहो ॥ ३३ ॥ मूल भाषांतर. वृषभ शब्दना ऋनो वनी साथे विकटपे उ थाय. सं. वृषभ तेनां उसहो वसहो एवां रूप थाय. ॥ १३३ ॥
॥ढुंढिका ॥ वृषन्ने ७१ वा १९ वा ३१ वृषन अनेन वा वकारेण सह उ शषोः सः श्रतः सेझैः उसहो । द्वितीये इतोऽत् वृ व शेषं पूर्व. वत् वसहो । ॥ १३३ ॥ टीका भाषांतर. वृषन शब्दना ऋनो वनी साथे विकटपे उ थाय. सं. वृषभ तेने चाखता सूत्रथी वसहित ऋनो उ थयो पनी शषोः सः अतःसे? ए सूत्रोथी उसहो रूप सिद्ध थाय.बीजे पक्षे ऋतोऽत् बाकी पूर्ववत् सूत्र लागी वसहो रूप थाय. ॥१३३॥
For Private and Personal Use Only