SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमःपादः। १३ए अंत्यव्यंग स्लुक पुहई। प्रवृत्ति- अनेन वृ वु कगचजेति वबुक सर्वत्र रलुक् ११ अक्लीवे दीर्घः अंत्यव्यं० स्बुक् पत्ती । प्रावृष्सर्वत्र रखुक् अनेन वृ वु कगचजेति तबुक् दिक्प्रावृषोःसः षः सः श्रतःसेडोंः पाउसो । प्रावृत- सर्वत्र रबुक् अनेन वृ वु कगचजेति वबुक् तलुक्च अतःसे?ः पार्छ । भृति- ११ अनेन भृ जु कगचजेति तबुक् ११ अलीबे० अंत्यव्यं नुई। प्रभृति सर्वत्र श्रनेन न नु खघथा न ह प्रत्यादौडः त डः अंत्य० सदुक पहुडि। प्रानृत- सर्वत्र तरबुक् अनेन नृ नु खघथ न ह प्रत्यादौडःत डः ११ क्लीबे सम् पाहुडं । परतृत अनेन नृ जु खघथ न ह कगचजेति तबुक् ११ अतःसेझैः परहु । निनृत- अनेन भृ नु खघथा न ह कगचजेति तबुक् ११ क्लीबे सम् मोनु निग्ध । एवं विजयं । संवुझं । वुत्तन्तो । नीबुझं । निबुई। वृंद अनेन वृ वु क्लीबे सम् मोनु वुन्दं । वृंदावन थनेन वृ वु नोणः ११ श्रतःसेडोंः बुन्दावणो। वृद्ध अनेन वृ वु दिग्धविदग्ध वृमिवृके ढः धस्य ढः अनादौ हित्वं द्वितीयपूर्वढस्य डः ११ श्रतःसे?ः वुहो एवं वुडी अक्कीबे दीर्घः । वृषन-थनेन व दु कगचजेति वलुक् शषोः सः खघथ न ह ११ श्रतःसे?ः ऊसहो- मृणाल- ११ अनेन मृ मु क्लीबे सम् मोनु मुणालं जु-अनेन उ ११ अलीबे दीर्घः अंत्यव्यं० सलुक् उजू । जामातृक-अनेन तृ तु कगचजेति तबुक् कबुक् च ११ श्रतः से?ः जामाउ । मातृक-अनेन तृ तु कगचजेति तकयो क ११ अंत्यव्यंग सबुक् माउ । नातृक- सर्वत्र रलुक् अनेन तु तु कगचजेति तकयोर्बुक् ११ अतःसे?ः नाउर्ज. एवं पितृक-अनेन तु तु कगचजेति तकयोर्मुक् ११ अतः सेझैः पिउठे । पृथ्वी अनेन पृ पु तन्वी तुत्येषु इति वप्राग् उकारः खघथ थ ह ११ अंत्यव्यंग सबुक् पुहुवी ॥१३१॥ टीका भाषांतर. ऋतु विगेरे शब्दोना श्रादि ऋनो उ श्राय. सं. ऋतु तेने श्रा चालता सूत्रथी उ थाय पछी कगचज अक्लीबे० अंत्यव्यं० ए सूत्रोथी उक रूप सिद्ध थाय. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy