________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
१३७
मूल भाषांतर. मसृण मृगांक मृत्यु श्रृंग धृष्ट ए शब्दोना ऋनो इ विकल्पे थाय. सं. मसृणं तेनां मसिणं मसणं एवां रूप थाय. सं. मृगांकः तेनां मिअंको मयंको एवां रूप याय. सं. मृत्यु तेना मिच्चू मच्चू एवां रूप थाय. सं. शृंगं तेना सिंगं संगं रूप याय. सं. धृष्टः तेना धिट्ठो धट्ठो रूप थाय ॥ १३० ॥
॥ ढुंढिका ॥
मसृणं च मृगांकश्च मृत्युश्च शृंगं च धृष्टश्च मसृणमृगांक मृत्यु टंग धृष्टं तस्मिन् ७१ वा ११ मसृण- अनेन वा सृ सि द्वितीये रुतोऽत् ११ क्लीचे सम मोनु० मसिणं मसणं । मृगांकः अनेन वा मृ मि ह्रस्वः संयोगे गा ग कगच जेति लुक् ११ यतः सेर्डोः मिश्रङ्को द्वितीये मृगांक रुतोऽत् मृ म ह्रस्वः कगचजेति गलुक् श्रवर्णो ११ अतः सेडः मयंको मृत्यु अनेन वा मृ मि द्वितीये रुतोऽत् मृम त्योऽचैत्ये त्यस्य च अनादौ द्वित्वं ११ अक्की वे दीर्घः श्रन्त्यव्यंजनस्य लुक् मिच्चू मच्चू । शृंग अनेन वा ट शि इतोऽत् ट श शषोः सः ११ कीबे सम मोनु० सिंगं संगं । धृष्टः अनेन धृधि । द्वितीये इतोऽत ष्टस्यानु० ष्टस्य वः श्रनादौ द्वित्वं द्वितीय पूर्व व ट ११ यतः सेर्डोः धिट्टो धो ॥ १३० ॥
थाय.
टीका भाषांतर. मसृण मृगांक मृत्यु श्रृंग धृष्ट- ए शब्दोना ऋनो विकल्पे इ सं. मसृण तेने चालता सूत्रे सुनो सि थाय. बीजा पदे ऋतोऽत् क्लीवेसम् मोनु० ए सूत्रोथी मसिणं श्रने मसणं रूप सिद्ध थाय. सं. मृगांकः तेने चालता सूत्री मृनो मिश्राय पढी ह्रस्वः संयोगे कगचज० अतः सेडः ए सूत्रोथी मिअंको रूप याय. बीजे पदे मृगांकः तेने ऋतोऽत् ह्रस्वः कगचज अवर्णो अतः सेर्डोः ए सूत्रोथी मयंको रूप याय. सं. मृत्यु तेने चालता सूत्रे मृनो मि थाय. बीजे पछे ऋतोऽत् त्योऽचैत्ये अनादौ द्वित्वं अक्लीवे दीर्घ अंत्यव्यंज० ए सूत्रोथी मिच्चू मच्च रूप याय. सं. भृंग तेने चालता सूत्रे नो शि थाय पदे ऋतोऽत् शषोः सः क्लीबे सम मोनु० ए सूत्रोथी सिंगं संगं रूप थाय. सं. धृष्टः तेने चालता सूत्रे धृनो धि श्राय. बीजे पछे ऋतोऽत् ष्टस्यानु० अनादौ द्वित्वं द्वितीयपू० अतः सेडः ए सूत्रोथी धिट्ठो धट्ठो रूप याय. ॥ १३० ॥
वाद ॥ १३१ ॥
ऋतु इत्यादिषु शब्देषु श्रादेईत उद् जवति ॥ उ उ । परामुट्ठों ।
१८
For Private and Personal Use Only