________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
मागधी व्याकरणम् खता सूत्रे थाय. पनी स्पृहायां अंत्यव्यंज० ए सूत्रोथी छिहा थाय. सं. सकृत् तेने चालता सूत्रे इ थाय. पली कगचज. अंत्यव्यंजन० ए सूत्रोथी सह रूप थाय. सं. उत्कृष्ट तेने चालता सूत्रे कृनो कि थाय. पगी अनादौहित्वं ष्टस्यानु० अनादी० द्वितीयपूर्व क्लीबेसम् मोनु ए सूत्रोथी उक्किट रूप थाय. सं. ऋद्धिः तेने चालता सूत्रे रि थाय. पी केवलस्य इतिः अक्लीबे० ए सूत्रोथी रिडी रूप थाय. सं. नृशंस तेने चालता सूत्रे नृनो नि थाय. पनी शषोः सः अतःसे? ए सूत्रोथी निसंसो रूप थाय. ॥ १२ ॥
__पृष्ट वानुत्तर पदे ॥ ११॥ पृष्टशब्देनुत्तरपदे रुत इद् नवति वा ॥ पिट्टी पट्टी । विहि- परिदृविध ॥ अनुत्तर पद इति किम् । महि-वढ॥ १२ ॥ मूल भाषांतर. जो ते उत्तर पदमां न होय तो पृष्ट शब्दना ऋनो विकरपे इ थाय. सं. पृष्ट तेना पिट्ठी पट्टी एवा रूप थाय. सं. पृष्ट परिस्थितं तेनुं पिट्टि-परिह विअं थाय. उत्तर पदमां न होय तेम कडं ने तेथी सं. महींपृष्टं तेनुं महिवर्ल्ड रूप थायः ॥ १२ए॥
॥ टुंढिका ॥ पृष्ट ७१ वा ११ उत्तरं च तत्पदं च उत्तरपदं न उत्तरपदं अनुत्तरपदं तस्मिन् ७१ पृष्ट अनेन वा पृ पिहितीये तोऽत् ष्टस्यानु० टस्य पः अनादौ हित्वं द्वितीयपूर्व 7 ट ११ अक्कीबे दीर्घः पिट्ठी पट्टी। अंत्यव्यंग सबुक् महीपृष्ट दीर्घह्रस्वौ ही हि इतोऽत् पृ प पोवः ष्टस्यानु० ष्टस्य : हितीयपूर्वठस्य टः ११ क्लीबे सम् मोनु० महि-वढे ॥ १२ए । टीका भाषांतर. जो ते उत्तर पदमां न होय तो पृष्ट शब्दना ऋनो विकल्पे इ थाय. सं. पृष्ट- तेने चालता सूत्रे पृनो पि श्राय बीजे परे ऋतोऽत् ष्टस्यानु अनादौ दित्वं द्वितीयपूर्व अक्लीये दीर्घः ए सूत्रोथी पिट्ठी पट्टी एवां रूप थाय. सं. मही पृष्ट तेने दीर्घ इव थाय. पजी ऋतोऽत् पोवः ष्टस्यानु० द्वितीय पूर्वठस्यटः क्लीये सम् मोनु० ए सूत्रोथी महि-वढे रूप थाय. ॥ १२ए॥
ममृण-मृगाङ्क-मृत्यु-शृङ्ग-पृष्टे वा॥ १३०॥ एषु कृत श्त् वा नवति ॥ मसिणं मसणं । मिश्रङ्को मयको । मिन्च मञ्चू। सिङ्गं सङ्गं धिट्ठो धहो ॥ १३८ ॥
For Private and Personal Use Only