________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. तस्मिन् ७१ त्सले ७१ उत्सुक उत्सव-- अनेन उ ऊ कगटडेति तबुक् कबुक् च ११ श्रतः सेझैः ऊसुर्ड। ऊसवो । उसिक्त श्रनेन उ ऊ कगटडेति तलुक् कलुक् च अनादौ हित्वं त्त ११ श्रतः सेझैः ऊसित्तो। उत्सरति । कगटडेति तबुक् अनेन उ ऊ त्यादीनां ति ऊसर। उत्सुक उद्गताः शुका यस्मात्सः अंत्यव्यं० दलुक संस्कृते बस्य सिफत्वात् अनेन उ ऊ शषोः सः श स कगचजेति कबुक् ११ जसु । उद्श्वसति-अंत्यव्यंग दबुक् सर्वत्र वलुक अनेन उ ऊ शषोः सः त्यादीनां ति ऊसस । उत्साह इस्वात्थ्यश्चत्सप्सामनिश्चले इति स स्थाने छ ११ अतः सेोंः उबाहो । उबन्नो ॥ ११४ ॥ टीका भाषांतर. उत्साह अने उत्सन्न शब्द शिवाय त्स अने च्छ शब्द परन्ते तेना आदि उ नो ऊ थाय. सं. उत्सुक-उत्सव तेने आ चालता सूत्रे उ नो ऊ थाय. पनी कगटड अतःसे?: ए सूत्रोथी ऊसुओ ऊसवो एवां रूप सिद्ध थाय. सं. उसिक्त- तेने आ चालता सूत्रे उ नो ऊ थाय. पनी कगटड. अनादौ द्वित्वं अतः सेडोंः ए सूत्रोथी ऊसित्तो रूप सिद्ध थाय. सं. उत्सरति तेने कगटड० श्रा चालता सूत्रे उ नो ऊ थाय. त्यादीनां ए सूत्रलागी ऊसरइ रूप सिह थाय. सं. उत्सुक तेने अंत्यव्यं० ए सूत्रथी द् नो लुक् श्राय पनी संस्कृत प्रमाणे छ अदर सिद्ध थाय. पती श्रा चालता सूत्रे उ नो ऊ थाय पछी शषोः सः कगचज ए सूत्रोथी असुओ रूप सिद्ध थाय. सं. उच्छसति तेने अंत्यव्यं सर्वत्र वलुक आ सूत्रे उ नो ऊ थाय. पठी शषोः सः त्यादीनां ए सूत्रोथी ऊससह एव॒ रूप सिद्ध थाय. सं. उत्साह तेने इखात्थ्यश्वत्सप्सामनिश्चले अतःसे?ः ए सूत्रोत्री उच्छाहो रूप सिद्ध थाय. तेमज उच्छन्नो रूप पण सिझ पाय. ॥ ११ ॥
लुकि उरो वा ॥ १२५॥ पुर् उपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा नवति ॥ दूसहो मुसहो । दूहवो उहजे ॥ टुंकि इति किम्।उस्सहो विरहो॥११५॥ मूल भाषांतर. दुर् उपसर्गना रेफ नो लोप थया पजी तेना उकारनो विकटपे ऊ थाय. सं. दुःसहः तेनां दूसहो दुसहो एवां रूप थाय. सं. दुर्भगःतेना दूहवो दुहओ एवां रूप थाय. मूलमां रेफ नो लुक् थया पठी एम कडं ने तेथी सं. दुःसहः तेनुं दुस्सहो एवं रूप थाय. जेम के, दुस्सहो विरहो एटले पुःखेथी सहन थाय तेवो विरह ११५
For Private and Personal Use Only