________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
मागधी व्याकरणम्. चजेति कबुक् क्लीवे स्म् मउरं । मुकुट अनेन मु म कगचजेति कलुक् टोडः क्लीबे सम् मनडं । अगुरु- अनेन गुग ११ क्वोबे सम् श्रगुरुं गुर्वी अने न गु ग तन्वीतुल्येषु वात् प्राग् उकारः कगचजेति वबुक् ११ अतःसेडोंः गरुई । युधिष्टिरः- आयोजः य ज अनेन ज्यु ज युधिष्ठिरेवा घि धु खधथ ष्टस्यानुष्ट्रेष्टासंदष्टे शति टस्य वः श्रनादौ हित्वं द्वितीय पूर्व उट हरिजादौ लः ११ अतः सेडोंः जुहूहिलो । सौकुमार्य औत उत् सौ सो अनेन कु क कगचजेति कबुक् ह्रस्वः संयोगे मा म पर्यस्त पर्याण सौकुमार्येलः यस्य सः ११ क्लीबे सम् मोनु सोश्रमलं । गडूची उत्कुष्मांडीतूपीरकर्पूरस्थूलतांबूलगडूचीमध्ये इति डू डो डोलः अनेन गु गः कगचजेति चलुक् ११ अंत्यव्यंज सलुक् गलोई। विजुतसर्वत्रवनुक् क्वचिदाकारोऽपि द दा अनादौ हित्वं दा कगचजेति दलुक् ११ अतः सेझैः विदा ॥ १७ ॥ टीका भाषांतर. मुकुल विगेरे शब्दोना आदि उकारनो अकार थाय. सं. मुकुल ते पुंलिंग तथा नपुंसके थाय . तेने आ चालता सूत्रथी उनो अकार थाय. पठी कगचज क्लीबे सम् मोनु० ए सूत्रोथी मउलं रूप सिद्ध आय. जो ते पुंलिंगे होय तो अतः सेोंः ए सूत्रथी मउलो रूप सिम पाय. सं. मुकुर तेने आ चालता सूत्रथी उ नो अ थाय. पनी कगचज० क्लीबे सम् ए सूत्रोथी मउरं रूप सिद्ध थाय. सं. मुकुट तेने आ चालता सूत्रथी उ नो अ थाय. पी कगचज टोडः क्लीबे सम् ए सूत्रोथी मउडं रूप सिद्ध थाय. सं. अगुरु तेने श्रा चालता सूत्रे उ नो अ श्राय पनी क्लीये सम् ए सूत्रथी अगुरुं रूप सिद्ध थाय. सं. गुर्वी तेने आ चालता सूत्रथी उनो अ थाय. पजी तन्वीतुल्येषु ए सूत्रथी व नी पेहेला उकार श्राय पठी कगचज० अतासेडोंः ए सूत्रोथी गरूई रूप सिद्ध थाय. सं. युधिष्ठिरः तेने आयोजः श्रा चालता सूत्रे उ नो अ श्राय पी युधिष्टिरे वा खघथ० ष्टस्यानुष्ट्रष्टा संदेष्टे अनादौ द्वित्वं हि. तीय० हरिद्रादौलः अतः सेटः ए सूत्रोथी जुहाढिलो ए रूप सिद्ध थाय. सं. सौ. कुमार्य-तेते औत औत्था चालता सूत्रे उकारनो अ थाय पनी कगचज इस्वःसंयोगे पर्यस्तपर्याण सौकुमार्येल्लः क्लीबे सम् मोनु० ए सूत्रोथी सोअमल्लं रूप सिद्ध थाय. सं. गडूची तेने उत्कुष्मांडीतूणीरकर्पूर० डोलः श्रा चाखता सूत्रे उकारनो अकार थाय पनी कगचज० अंत्यव्यंज ए सूत्रोथी गलोई रूप सिद्ध श्राय. सं. विद्रुत तेने सर्वत्र वलुक कोई ठेकाणे आकार पण थाय. पजी अनादौ द्वित्वं कगचज. अतःसे?: ए सूत्रोथी विदाओ एवं रूप निघ थाय. ॥ १०॥
For Private and Personal Use Only