________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
मागधी व्याकरणम्.
कि निरः ॥ ए३॥ निर् उपसर्गस्य रेफ्लोपे सति इत ईकारो नवति ॥ नीसर । नीसासो ॥ चुकीतिकिम् । निम । निस्सहाशे अंगाई ॥ ए३ ॥ मूल भाषांतर. निर् उपसर्गना रेफ्नो लोपथतां नकारनी अंदर रहेला इकारनो ईकार थाय. सं. निःसरति तेनुं नीसासो एवं रूप थाय. मूलमां रेफनो लुक् थवानुं कडं ने तेथी सं. निर्णय तेनुं निण्णओ एवं रूप श्राय. सं. निस्संहानि अंगानि तेमां निरसंह तेनुं निस्सहाई एवं रूप थाय. ॥ ए३ ॥
॥ ढुंढिका ॥ झुक् ७१ निर् ६१ निःसरति- सर्वत्ररबुक् अनेन नि नी त्यादीनां तिनीसर। निर्-श्वास- सर्वत्रवलुक् शषोः सः ११ श्रतःसेडोंः नीसासो। निर-णय- सर्वत्र रखुक् कगचजेति यबुक् अनादौ हित्वं श्रतः सेझैः निमः । निर्-संह १३ जस् शस्इं श्णयः जस्स्थाने इं दीर्घश्च से शषसं वा निस्सहाई ॥ ३ ॥ टीका भाषांतर. निर उपसर्गना रेफनो लोपश्रतां नकारनी अंदर रहेला इकार नो ईकार थाय. सं. निर्-सरति तेने सर्वत्र रलुक् वा चालता सूत्रथी ईकार थाय. पनी त्यादीनां ए सूत्रथी ति नो इ थाय. एटले नीसरह एवं रूप थाय. सं. निर्-श्वास तेने सर्वत्ररलुक्व लुक्च शषोःसः अतःसेझैः ए सूत्रोथी नीसासो एवं रूप थाय. सं. निर्णय तेने सर्वत्र रलुक् कगच. अनादौ द्वित्वं अतःसेडोंः ए सूत्रथी निण्णओ एवं रूप धाय. सं. निर्-सहानि तेने जस्शसूइंइणयः सेशषसं वा ए सूत्रोथी निस्सहाई एवं रूप श्रायः ॥ ए३ ॥
बिन्योरुत् ॥ ४॥ द्विशब्दे नावुपसर्गे च इत उद् नवति ॥ हि। उ-मत्तो । उथाई। उ-विहो।उ-रेहो । उ-वयणं ॥ बहुलाधिकारात् कचिद् विकल्पः । उ-जणो बि-जणो । उ बिर्ख ॥ क्वचिन्न नवति । द्विजः। दिउँ ॥ हिरदः । दिर ॥ क्वचिद् त्वमपि । दो-वयणं ॥ नि । णुमजा। णुमन्नो ॥ क्वचिन्न नवति । निवडश् ॥ ए४ ॥ मूल भाषांतर. दिशब्द अने नि उपसर्गना इकारनो उकार थाय. सं. दिमात्र तेनुं दु-मत्तो रूप थाय. सं. द्विजाति तेनुं दु-आई एवं रूप धाय. सं. विविध तेनुं दु-विहो रूप थाय. सं. द्विरेफ तेनु दु-रेहो रूप थाय. सं. द्विवचन तेनुं दु-वयणं एवं
For Private and Personal Use Only