SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमः पादः । 304 तेने पुरुषेोः शषोः सः अतः सेडः इतेः स्वरात्तस्य द्विः ए सूत्रोथी पुरिसोति एवं रूप सिद्ध थाय ॥ १ ॥ ईजिंन्दा - सिंह - त्रिंशविंशतौ त्या ॥ जिह्वादिषु इकारस्य तिशब्देन सह ईर्नवति ॥ तीसा | वीसा ॥ बहुला धिकारात् कचिन्न जवति सिंह - राजे ॥ ए२ ॥ Acharya Shri Kailassagarsuri Gyanmandir २ ॥ जीदा । सीहो । । सिंह - दत्तो । मूल भाषांतर. जिह्वा - सिंह त्रिंशत् अने विंशतिए शब्दोना इकार नोि शब्द साथे ईकार थाय. सं. जिह्वा तेनुं जीहा याय. सं. सिंहः तेनुं सीहो थाय. सं. त्रिंशत् प्रविंशति तेना तीसा अने वीसा एवां रूप थाय. बहुल अधिकारने तेथी कोइ ठेकाणे न थाय. जेम सं. सिंह- दत्तः तेनुं सिंह- दत्तो अने सं. सिंह - राज तेनुं सिंह - राओ एवं रूप थाय ॥ ए२ ॥ ॥ ढुंढिका ॥ जिह्वा च सिंहव त्रिंशच्च विंशतिश्च जिह्वासिंह त्रिंशद्विंशतिः तस्मिन् - जिह्वा - सर्वत्र वलुक् अनेन जी ११ अंत्यव्यं० सलुक् जीहा । सिंह - मांसादेर्वानुखारलोपः श्रनेन ई ११ अतः सेर्डोः सीहो । विंशति श्रनेन त्या सह ई ११ शषोः सः स्त्रियामाद० स सा ११ अंत्यव्यं० वीसा । त्रिंशत् विंशत्यादेर्लुक् अनुखारलोपः सर्वत्ररलोपः अनेन ती शषोः सः त्र्यंत्यव्यं० तलुक् ११ छात याप् त्यव्यं० सलुक् तीसा सिंहदत्त ११ अतः सेड :- सिंहदत्तो । सिंहराजः ११ कगचजेति जलुक् श्रतः सेर्डोः सिंहाउं ॥ २ ॥ For Private and Personal Use Only टीका भाषांतर. जिह्वा सिंह त्रिंशत् अने विंशति ए शब्दोना इकारनो ति शब्दसाथे ईकार थाय. सं. जिह्वा तेने सर्वत्रलुक् या चालता सूत्रे ईकार थाय. पी अंत्यव्यंजन सलुक् ए सूत्रथी जीहा एवं रूप थाय. सं. सिंह तेने मांसादेर्वानुखारलोपः श्रा चालता सूत्रे ति सहित ई श्राय पढी शषोःसः स्त्रियामादं श्रत्यव्यं० ए सूत्रोथ वीसा रूप सिद्ध थाय. सं. त्रिंशत् तेने विंशत्यादेर्लुक् अनुस्वारलोपः सर्वत्र रलोपः श्रा चालतासूत्रे ईकार शषोःसः अंत्यव्यं श्रत पू अंत्यव्यं सलुक् ए सूत्रोथी तीसा रूप सिद्ध थाय. सं. सिंहदत्त तेने अतः : सेडः ए सूत्रयी सिंहदत्तो एवं रूप थाय. सं. सिंहराज तेने कगचज० अतः सेडोंः ए सूत्रथी सिंह - राओ एवं रूप याय. ॥ २ ॥ १४
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy