________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
मागधी व्याकरणम्,
तित्तिरौ रः ॥ ए॥ तित्तिरिशब्दे रस्योतोऽद् नवति ॥ तित्तिरो ॥ ए० ॥
मूल भाषांतर. तित्तिरिशब्दना रकार मां रहेला इकारनो विकटपे अकार पाय. सं. तित्तिरि शब्दनुं तित्तिरो एवं रूप धाय. ॥ ए० ॥
ढुंढिका नास्ति
श्तौ तो वाक्यादौ ॥ १ ॥ वाक्यादिजूते इतिशब्दे यस्तस्तत्संबंधिन इकारस्य अकारो ज. वति ॥ इन जंपिथावसाणे । श्व विथसिध-कुसुम-सरो ॥ वा. क्यादाविति किम् । पित्ति पुरिसोत्ति ॥ ए१ ॥
मूल भाषांतर. वाक्यनी प्रश्रम रहेला एवां इति शब्दना तकारनी अंदर रहेला इकारनो अकार थाय. सं. इति जल्पितावसाने एवं वाक्य ले तेनुं इअ जम्पिआवसाणे एवुरूप थायने. सं. इति विकसितकुसुमशरः एवं वाक्य ने तेनुं इअ विकसिअ-कुसुम-सरो ऐq वाक्य श्राय. मूलमां वाक्यनी प्रथम रहेला इति शब्दने एम कडं तेथी सं. प्रिय इति तेनुंपिओत्ति श्राय श्रने सं. पुरुष इति तेनुं पुरिसोत्ति थाय.
॥ढुंढिका ॥ इति ७१ त् ६१ वाक्यादि ११ इति जल्पितावसान- अनेन श्र शेषं पूर्ववत् इति विकसितकुसुमशरः अनेन ३ अ शेषं पूर्ववत् प्रिय इति सर्वत्र रखुक् कगचजेति यलुक् श्तेःस्वरान्तस्य छिः श्ते श्लोपश्च तस्य हित्वं च ११ अतः सेोः पित्ति । पुरुष इति पुरुषेरोः इति रुस्थाने रि शषोः सः ष सः श्रतःसेडोंः इतेःस्वरात्तस्यतिः श्ते श्लोपश्च तस्य छिः पुरिसोत्ति ॥ ए१ ॥ टीका भाषांतर. वाक्यना आदिनूत एवां इतिशब्दना तकारनी अंदर रहेला इकारनो अकार थाय. सं. इति जल्पितावसान तेने आ चालतासूत्रे इ नो अ श्राय, बाकीनी साधना पूर्ववत् जाणी लेवी. सं. इति विकसित कुसुमशरः तेने आ चालता सूत्रथी इ नो अ थाय. बाकीनी साधना पूर्ववत् जाणावी- वाक्यनी आदिनूत न आवेला एवां इति शब्दना उदाहरण-सं. प्रिय इति तेने सर्वत्ररलुक् कगचज० इतेः खरात्तस्य द्विः अतः सेों: ए सूत्रोथी पिओत्ति रूप सिद्ध थाय. सं. पुरुष इति
For Private and Personal Use Only