________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१०७ रूप थाय. बहुल अधिकार के तेथी को ठेकाणे विकटपे थाय. सं. द्विगुण तेनुं दु-उणो तथा बि-उणो एबु रूप थाय. सं. द्वितीय तेनुं दुइओ बिइओ एवां रूप थाय. कोश वेकाणे न थाय जेम-सं. द्विजः तेनुं दिओ रूप थाय. सं द्विरद तेनुंदिरओ रूप थाय. कोइ ठेकाणे ओकार पण थायजे. सं. द्विवचनं नुं दो-वयणं एवं रूप श्राय. नि उपसर्गना उदाहरण- सं. निमज्जति तेनां गुमजइ णुमन्नो एवां रूप थाय. कोई काणे न थाय-जेम सं. निपतति तेनुं निवडइ ए, रूप थाय. ॥ ए॥
॥ढुंढिका॥ विश्च निश्च हिनी तयोः ६२ उत् ११- छिमात्र- सर्वत्र वबुक् रखुक् अनादौहित्वं हवःसंयोगे अनेन इ उ ११ श्रतः सेोः कुमत्तो। द्विजातिः सर्वत्रवलुक् कगचजेति जबुक् अनेन उ कगचजेति तलुक् ११ अंत्यव्यंग सबुक् अनादौ० श्राई। विविध २१ सर्वत्र वबुक् अनेन इ उ । खघवध धस्य हः अतः से?ः विहो। हिरेफ-सर्वत्र वबुक् अनेन इ उ फोनहौ फस्य हः ११ श्रतः सेोंः उ-रेहो। द्विवचनं सर्वत्र वलुक् थनेन उ कगचजेति वलुक् नोणः क्लीबे सम् मोनु उ-वयणं । घिगुण-स. र्वत्र वलुक् अनेन कगचजेति ग्लुक् ११ अतः सेझैः पु-यो। द्वितीये कगचजेति दबुक् विकल्पत्वान्न इश्कारस्य उकारः बिनणो। द्वितीय- सर्वत्रवत् बुक् पानीयादिवित् ईश्अनेन स्थाने उ कगचजेति यलुक् ११ अतः सेझैः उछ । द्वितीये कगचजेति दबुक् विश्च । हिज सर्वत्र वबुक् कगचजेति दबुक ११ श्रतः सेझैः दिउँ । द्विरद-सर्वत्रवबुक् कगचजेति सर्वत्र दबुक् ११ श्रतःसे?ः दिर । क्वचिद् उत्वमपि यथा द्विवचन- सर्वत्रवबुक् कगचजेति वलुक् अवर्णोय नोणः अनेन उ ११ क्लीबे सम् दोवयणं । निपूर्वषदतेः सदो मजाः षस्थाने मऊश्रादेशः वर्तण तिब् व्यंजनाददंते अन्वादौ नस्य णः त्यादीनां ति अनेन उत्वं णुमऊ निमग्न उत्वं कगचजेति ग्लुक् नोणः अनादौ हित्वं ११ अतः सेझैः णुमन्नो । निपतति- पोवः सद्पतोडः वर्त्तः ति त्यादीनां ति निवड॥ ए४॥
For Private and Personal Use Only