________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
.. अनदसुमारेण चतुर्वर्णपताकालिखनप्रकार उच्यते। चतु
पताकापामादौ एक कोष्ठं कर्तव्यं, तत अधिः कोष्ठचतुष्टयं कल्पनीयं, तत अधिः कोष्ठषवं, तत अधिः कोष्ठचतुष्टयं, ततएक: कोहः। एवं परस्परसंश्लिष्टरेखं कोष्ठस्थानपंचकं विधाय, [य]पोपरितनप्रथमद्वितीयवतीयचतुर्थपंचमकोष्ठेषु एकदिचतुरष्टषोडशेति पंचांका यथाक्रमं स्थायाः, तत्र प्रथममेककोष्ठस्थानमेकांकयुक्रमिति सर्बापेक्षया प[पूर्व एकोऽकः, म च उत्तरवर्तिषु द्वितीयचतुर्थाष्टमांकेषु योग्यमानः प्रथम द्वितीयांके योज्यते इति तबोजननिःपना अंका द्वितीयांकादधोऽधः स्थाप्या इति एकांकवितीयांकपोजननिःपातौयांको द्वितीयांकादधः स्थाप्यः, ततएकांकरतींकपोजननिःपनः पंचमांकस्तृतीयांकादधः स्थायः, ततः एकारमांकबोजननिःपनो नवमोऽकः पंचमांकादधः स्थाप्यस्ततएकांकस्य पोड़नांकयोजने मतदशोऽकः प्रस्तारसंख्यातोऽधिकसंख्याको निःपद्यते इति तस्य तत्र योजनं न कार्यमेवं प्रथमांकस्य द्वितीयचतुर्थाष्टमाकेषु चोजनं कृत्वा निःपनद्वितीयत्तीयपंचमनवमैवतरिकैद्धितीयस्थानकोष्ठपंक्तिः कल्पनौथा। एतत्कोष्ठपतिस्था द्वितीयादयश्चत्वारोऽयंकायतर्थाष्टमांकपूर्ववर्तिन इति क्रमेण तयोर्याज्यमानाः प्रथमं चतुर्थी के योज्यंतेऽतस्तद्योजननिःपचाकायम कादशोऽधः स्थाप्या इति, द्वितीयचत कयोजननिःपक्षः बोर्डकः पतुर्थीकादधः स्थाप्यस्ततस्ततीयचतुर्थीकयोक्नमिःपत्रः सप्तमोऽकः षष्ठोकादधः स्थाप्यः, ततः पंचमचतुर्थयोचने नवमांकः प्रथमप्राप्तो निःपद्यते इति तस्य तत्र योजनं न कार्यमिनि,
For Private and Personal Use Only