________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
पंचमाष्टमांकयोजननिःपवस्त्रयोदशकः सप्तमांकादधः स्याप्यः, एवं द्वितीयादिचतुर्णामंकानां चतुर्थी के योजनं कृत्वा द्वितीयाटमांकयोजननिःपनो दशमांकस्त्रयोदशक[]दधः स्याप्यस्ततः बतौयाष्टमयोजननिःपन्न एकादशांको दशमांकादधः स्थाप्यः, ततः पंचमाहमयोजन निःपन्नस्त्रयोदशांकः प्रथमप्राप्तो निःपद्यते इति तयोजिनं न कार्य, नवमाष्टमयोजननिःपनः मतदशो नवमषोड़शयोजनकिपमः पंचविंशतितमांकः प्रस्तारसंख्यातोऽधिकसंख्याको मिःपद्यते इति तद्योजनं न कार्यम् । एवं द्वितीयाद्यंकानां चतुर्थाष्टमांकयोजिनं कृत्वा चतुर्थषष्ठसप्तमत्रयोदशदशमैकादमेति षड़कः वनौषस्थानकोष्ठपतिः कल्पनौया, ततश्चतर्थादयः षड़का अष्ठमांकपूर्व[व]नि इति तेषां तत्र योजने चतुर्थाष्टमयोजननिःफ्नोद्वादशांकोऽरमांकादधः स्थास्तस्ततः षष्ठाष्टमांकयोजननिःपचतुदशोऽको हादशांकादधः स्थाप्यस्ततः सप्तमाष्टमयोजननिःपनः पंचदमोऽकचतुर्दशांकादधः स्थाप्यस्ततस्त्रयोदशदशैकादशांकानामहमांकयोबने, अष्टमादौनां च षोडशांकयोजने प्रस्तारसंख्यातोऽधिकपंखाका अंका निःपचंते अतस्तेषां तत्र योजनं न कार्यमेवं चतुरिमांकयोोजनं कृत्वाष्टमहादशचतुर्दशपंचदति चतुर्भिरकैचवर्षमानकोष्ठपतिः कल्पनौया। पंचमस्थानकोष्ठकं षोडशोकयुक्त कल्पनीयम् । एवं चतुर्वर्णवृत्तपताकायां कोष्ठस्थानपंचकं कल्पनौवं, तत्वापं लिखित्वा प्रदर्श्यते - [ Vide figure p. 73-Ed.] एवं च पतुर्वर्णमेरुपतिवर्त्तिप्रथमकोष्ठस्थैकांकनिर्धारितचतुर्गुरुयुकवरूपैकन नसंखाका भेदः प्रथम इति [प्राति सिकं रूपं पताकाप्रथम
For Private and Personal Use Only