________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दि
प्राकृतपैङ्गलम्।
कोष्ठस्थकांकेन निर्धार्यते चतुर्गुरुयुक्त एको भेदः प्रथम इति । एवं चतुर्वर्णमेरुपंक्तिवर्तिद्वितीयकोष्ठस्थचतुर्थीकनिर्धारितैकलघुचिगुरुयकत्वखरूपचतुष्पसंख्याकानां भेदानां द्वितीयवतीयपंचमनवमेति प्रातिविकं रूपं चतुर्वर्णपताकाद्वितीयस्थानकोष्ठपत्रिवर्तिभिश्चतुभिरंकैनियंते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा द्वितीयदतीयपंचमनवमरूपा इति । एवं चतुर्वर्णरुपनिवर्सिटतीयकोष्ठस्थषष्ठांकनिर्धारितद्विगुरुदिलघुयुकत्वस्वरूपषटसंख्याकानां भेदानां चतुर्थषष्ठसप्तमत्रयोदशदशमैकादशति प्रातिखिक रूपं पताकाटतीयस्थानकोष्ठपत्रिवर्तिभिः षड्भिर कैर्निद्धार्यते दिगुरुदिलघुयुक्ताः षड्भेदाः चतुर्थषष्ठसप्तमत्रयोदप्रदशमैकादारूपा इति। एवं चतुर्वमेरुपतिवर्तिचतुर्थकोष्ठस्थचतुर्थीकनिर्धारितैकगुरुचिलघुयुक्तत्वस्व - रूपचतुष्पसंख्याकानां भेदानामष्टमद्वादशचतुर्दशपंचदति प्रातिखिक रूपं पताकाचतुर्थस्थानकोष्ठपतिवर्तिभिश्चतुर्भिरकैरवधार्यते एकलघुत्रिगुरुयुक्ताश्चत्वारो भेदा अष्टमद्वादशचतुर्दशपंचदशरूपाइति। एवं चतुर्वर्णमेरुपतिवर्तिपंचमकोष्ठस्थैकांकनिरितचतुलघुयुक्तत्वस्वरूपैकत्वसंख्याकस्य भेदस्य षोड़श इति प्रातिखिकं रूपं पताकापंचमकोष्ठस्थषोड़शांकेन निर्द्धार्यते चतुर्लधुरेको भेदः षोडशेति। एवमन्यत्रापि पताका बोध्याः। ग्रंथविस्तरभयान लिख्यते ॥ (E).
४४ । अथ वर्णपताका । पूर्व मेरौ अमुकगुरुका अमुका भेदाभवतीत्युक्तं, ते च भेदाः प्रस्तारे अमुकस्यानेषु तिष्ठतौति जानार्थं पताकामा ॥ उहिट्ठा। तत्र मेरौ यावती गुर्वाधंकसंख्या भवि
For Private and Personal Use Only