________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
अह अस्स पताका। उहिट्ठा' सरि अंका दिज्जसु पुब्बर अंक पर भरण करिज्जसु । पाबल' अंक पढमर परिदिज्जसु पत्थर संख पताका किज्जसु ॥ ४४१५॥ अलिल्ला
बोध्यम् । अत्रांकयोगेन संख्या भवति । यथा एकाक्षरे दौ २, यक्षरे चत्वारः ४, त्यक्षरेऽष्टौ ८, चतुरक्षरे षोडशेत्यादि । अवेदमवधेयम् । अपचयमाना गुरवः पद्ये मेरौ तु यस्य दृश्यते । सर्वत्राशाभंगो विपरीते वांछितं लभते ॥ अत्र प्रस्तारात्कियत्संख्योऽयं भेद इति ज्ञात्वा कियद्गुरुकोऽयमित्यवधार्य फलं वदेदिति ॥४४॥ (G). ___४४ । अथ वर्णपताकामाह । उद्दिष्ट सदृशानान् देहि, पूर्वाबेन परभरणं कुरु । प्राप्ताङ्कः प्रथमपरतो दौयते, प्रस्ता[संख्यया पताका क्रियते ॥ अयमर्थः,-वर्णाद्दिष्टे यथा अङ्गा दत्तास्तथैवाङ्कादेयाः, एतावान् विशेषः अति]त्रोद्दिष्टप्रस्तारे उत्तरोत्तरदिगुणाअङ्का दौयन्ते, अत्र वृत्तरोत्तरद्विगुणाङ्कस्थापनमात्रं, तत्र चाङ्कस्य वामा गतिरिति न्यायेन चरमाङ्क एव पूवींकः प्रथमत एव स्थापनौयः, स एकगरूकस्थानं, तेनाङ्केन सह तत्पराकस्य भरणं - योजनं
४४। । अथ पताका (A), पथ वर्मपताका (D & E). २ उदिड (F). १ पूवंके (B), पूर्व (C). ४ किब्जा (F). ५ पाचल (B & C), पाउल (E).
पर ( B & C). .वियत (D), वेजस (E & F). ८ पचर (A), पत्यार (E & F). संखे (A, B & C). १. करिनस ( B & C), लिज्जत (F). ११ ४५ (F).
For Private and Personal Use Only