________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारतम्।
कार्य, पूर्खाङ्क एवात्र पराग उचते, अङ्कास्य वामा गतिरित्युमायात् । एवमपराण मह योजनं, ततस्तत्परायण प्राप्ताबाका अधोऽधः स्थायाः, एवमेकगुरोतिौया पंक्तिः कार्या, सच प्रथमलिखितापृष्ठतो योऽङ्कः स उपरि लेख्यः, ततश्च परिस्थिता न मह योजयित्वाऽधो लेख्यः, पुनस्तत्पवस्थिताोन मह योजयित्वा । एवं द्विगुरुपंक्रि समाप्ष त्रिगुरु]पंफिलिख्या, दिगुरूपरिस्थितापृष्ठस्थाङ्क उपरि स्थायस्तत्पृष्ठस्थान मह योजयित्वा तदधो लेख्यः, पुनः पराकण योजयित्वा तदधो लेख्यः। एवमग्रेऽपि परतीदौयते इत्यस्थाधो शिख्यत इत्यर्थः इति गुरूपदेशः । उत्तरोत्तरबिगुण अशाः किय९रं देया इत्याकांक्षायामुक्तं प्रस्तारसंख्यबेत्यादि, तेन यावदक्षरस्य प्रस्तारस्तावत्पर्यन्तं द्विगुणादानं, तावपंभिपताका भवतीति बोध्यम् । यत्तु यावती प्रस्तारसंख्या तावदक्षा देया इत्यर्थः इति तत्र, पताकाया यावदकासम्भवात्, ततएकन्यनाङ्कस्यैव सम्भवात् ।
प्रथोदाहरणेन स्पष्टोक्रियते। चतुरक्षरप्रस्तारे एकगुर्वादयः कुच पतन्तौति प्रश्रे, चहर्ष स्थानेषु उत्तरोत्तरदिगुण- १ २ . . अनाः स्थाप्याः यथा १,२,४,८, तत्र चैकगुरुपंको प्रथमतोऽष्टाङ्कः स्वायः, अष्टाङ्गचतुरङ्गायोजनाबादशाक्षः म तदधः स्थाप्यः १२, द्वादशाङ्कदया
योजनाचतुईशानः स तदधो लेख्यः १४, चतु- १५ ईशैकाइयोजनात्पञ्चदशाक्षः म तदधो लेख्यः १५, एवमेकगुरुकस्यैका पंकिः । श्रथ द्विगुरुकपको अष्टाष्टवर्ती
|-101:15
10
For Private and Personal Use Only