________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri
७०
प्रास्तपैङ्गलम् ।
-
-
चतुष्टयमिति निर्धारितैकत्वचित्वसंख्याकगुरुलघुयुक्तचतरक्षरभेदनिष्ठचतुष्टचारू]पसंख्या निश्चीयते। ततः पंचमकोष्ठस्थैकांकेन चतुनयुक्तचतरक्षरस्यैको भेद इति निर्धारितचतुष्पसंख्याकलघुयुक्तचतरक्षरभेदनिष्ठेकत्वरूपसंख्या निश्चीयते । कोष्ठपंचकनिष्ठमवींकयोजननिःपत्रषोड़शांकेन च षोड़शरूपा समस्ता चतुरक्षरभेदसंख्या प्रतीयते, मेयं पंचकोष्ठयुक्ता चतुर्थों चतुरक्षरमेरुपतिः।
एवं पूर्वोत्तरीत्या एक दीर्घ कोष्ठं विधाय तत्र कोष्ठषवं निर्माय प्रथमात्यकोष्ठयोरेकैकोऽको देयः, अंतरालस्थद्वितीयकोष्ठस्य भिरस्मैकचतुर्थत्यंकदययोजननिःपन्नपंचमांकन पूरणं विधेयं । ततस्तुतीयकोष्ठस्य शिरस्यचतुर्थषष्ठेत्यंकदययोजननिःपन्नदशमांकन पूरणं विधेयं । ततश्चतर्थकोष्ठस्य गिरःस्थषष्ठचतुर्थत्यंकद्वययोजननिःपन्नदशांकेन पूरणं विधेयं। ततः पंचमकोष्ठस्य शिरःस्थचतुर्थे केत्यंकदययोजननिःपन्नपंचमांकेन पूरणं विधेयं । तत्र प्रथमकोष्ठस्यैकांकेन पंचाक्षरवृत्तस्य पंचगुरुरेको भेद इति निर्धारितपंचत्वसंख्याकगुरुयक्रपंचाक्षरभेदनिष्ठेकत्वसंख्या निश्चीयते । ततः द्वितीयकोष्ठस्थपंचमांकेन च पंचाक्षरवृत्तस्य चतुर्गुकलघयक्तं भेदपंचकमिति निर्धारितचतुष्वैकत्वसंख्याकगुरुनघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते। ततस्तृतीयकोष्ठस्थदशमांकन पंचाक्षरवृत्तस्य त्रिगुरुदिलघुयुक्तं भेददशकमिति निर्धारितचित्वदित्वसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठदशवसंख्या मौ[निश्चीयते । ततचतुर्थकोष्ठस्थदशमांकन पंचाक्षरवृत्तस्य दिगुरुचिलघुयुक्तं भेददशकमिति निर्धारितद्वित्वत्रित्वसंख्याकगुरुबघुयुक्तपंचाक्षरभेदनिष्ठ
For Private and Personal Use Only